Book Title: Bhagwad Gita Vivechanatmak Shabdakosh
Author(s): Prahlad C Divanji
Publisher: Munshiram Manoharlal Publishers Pvt Ltd

Previous | Next

Page 341
________________ Shri Mahavir Jain Aradhana Kendra 112 113. www.kobatirth.org Secondary Word-Units पर्युत्थान - पर्युत्थानात्मकम् – (विग्रहपद्धत्यै 'आत्मक' शब्दो दृष्टव्यः) । पाणिपादान्त — सर्वतः पाणिपादान्तम्- सर्वतः पाणिपादान्तम् [ पाणिपादौ (पाणी व पादौ च )] अन्ते यस्य तत् ] । 114. पाप - पापकर्मभिः - [ विग्रहपद्धत्यै 'कर्मन् ' ( ३ ) शब्दो दृष्टव्यः ] । Acharya Shri Kailassagarsuri Gyanmandir 115. पिशाच - भूतप्रेतपिशाचान् — भूतानि मेताः पिशाचाश्व, एतेषां समाहारः भूतप्रेतपिशाचाः, तान् । 116. पुनर् - पुनर्जन्म - (विग्रहपद्धत्यै 'जन्म' शब्दो दृष्टव्यः) । 117. प्रकृति - भूतप्रकृतिम् - भूतानां प्रकृतिः भूतप्रकृतिः, ताम् । 118. 128. 129. 130. प्रज्ञा - ( १ ) स्थिरप्रज्ञस्य । ( २ ) स्थिरप्रज्ञः । -- ( १-२ ) स्थिरा प्रज्ञा यस्य सः स्थिरप्रज्ञः; तस्य स्थिरप्रज्ञस्य । 119. प्रभाव - अप्रतिमप्रभावः -- ( विग्रहपद्धत्यै 'अप्रतिम' शब्दो दृष्टव्यः ) । 120 प्रविष्ट – स्वच्छरी र प्रविष्टाः -- ( विग्रहपद्धत्यै 'त्वच्छरीर' शब्दो दृष्टव्यः) । 121. प्रवृत्ति - रजः प्रवृत्तः - रजसः प्रवृत्तिः (उद्भवः) यस्य सः । 122. प्रेक्षिन्- छिद्रप्रेक्षी - ( विग्रहपद्धत्यै 'छिद्र' शब्दो दृष्टव्यः) । 123. प्रेत- भूतप्रेतपिशाचान् - ( विग्रहपद्धत्यै 'पिशाच' शब्दो दृष्टव्यः) । ब 124. बन्धन - निराशीर्बन्धनाः - ( विप्रहपद्धत्यै 'निराशी' शब्दो दृष्टव्यः) । 125. बहुल - (१) क्रियाविशेषबहुलाः । (२) क्लेशबहुलम् । - ( १-२ ) ( विप्रहपद्धतिभ्यां 'क्रिया विशेष', 'क्लेश' शब्दों क्रमेण दृष्टव्यौ ) । 126. बान्धव - सबान्धवान् - बान्धवैः सहिताः सबान्धवाः तान् । 127. ब्रह्मन् — ब्रह्मसंयोगम् - ब्रह्मणः, ब्रह्मणा वा, संयोगः ब्रह्मसंयोगः, तम् । भ भक्त - मद्भक्तः - मत् (मम) भक्तः । भगवत् - श्रीभगवान् - श्रीयुक्तः, श्रीमान् वा, भगवान् । भय - ( १ ) विगतेच्छाभयद्वेषः । ( २ ) हर्षमन्युभयक्रोधैः । -- ( १-२ ) [ विग्रहपद्धतिभ्यां 'इच्छा', 'क्रोध' (३) शब्दो क्रमेण दृष्टव्यौ ] । 131. भूत - ( १ ) भूतग्रामम् । (२) भूतप्रकृतिम् । (३) भूतप्रेतपिशाचान् । (४) सर्वभूतेषु । - ( १ - ३ ) (विग्रहपद्धतिभ्यः 'ग्राम', 'प्रकृति' 'पिशाच' शब्दाः क्रमेण दृष्टव्या । ( ४ ) सर्वाणि भूतानि सर्वभूतानि तेषु सर्वभूतेषु । 132. भोग- भोगैश्वर्यगतीः - ( विग्रहपद्धत्यै 'ऐश्वर्य' शब्दो दृष्टव्यः) । म 133. मत् (अस्मद् ) – (१) मदाश्रितः । (२) मद्भक्तः । (३) मद्वयपाश्रयाः । - ( १-२ ) [विग्रहपद्धतिभ्यां 'आश्रित' (२), 'भक्त' शब्दौ क्रमेण दृष्टव्यौ ] । ( ३) मत् (मम) व्यपाश्रयो यैगृहीतस्ते । 303 For Private and Personal Use Only

Loading...

Page Navigation
1 ... 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411