Book Title: Bhagwad Gita Vivechanatmak Shabdakosh
Author(s): Prahlad C Divanji
Publisher: Munshiram Manoharlal Publishers Pvt Ltd

Previous | Next

Page 335
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 1093. 1094 Secondary Word-Units 1092 हित- (१) अहिताः । (२) प्रियहितम् । (३) सर्वभूतहिते । (४) हितकाम्यया । - (१) [हितं (परहितं) ये कुर्वन्ति, इच्छन्ति वा, ते हिताः ] न हिताः अहिताः । (२-४) [विग्रहपद्धतिभ्यः ‘प्रिय' (६), 'सर्वभूत' (३), 'काम्या' शब्दाः क्रमेण दृष्टव्याः] । हिम - हिमालयः - [ विग्रहपद्धत्यै 'आलय' (५) शब्दो दृष्टव्यः ] । Acharya Shri Kailassagarsuri Gyanmandir हिंसा - ( १ ) अहिंसा । (२) हिंसात्मकः -- ( १ ) न हिंसा (हिंसायाः अभावः) । ( २ ) [विग्रहपद्धत्यै 'आत्मक' (५) शब्दो दृष्टव्यः ] । 1095 हीन - ( १ ) मन्त्रहीनम् । ( २ ) विधिहीनम् । - (१-२ ) [ विग्रहपद्धतिभ्यां 'मन्त्र', 'विधि' ( २ ) शब्दो क्रमेण दृष्टव्यौ ] । 1096. हृत - हृतेज्ञाना: - [ विग्रहपद्धस्यै 'ज्ञान' (२१) शब्दो दृष्टव्यः ] । 1097. हृदय - हृदयदौर्बल्यम् - (विग्रहपद्धत्यै ' दौर्बल्य' शब्दो दृष्टव्यः) । 1098. हृद् - (१) हृत्स्थम् । (२) हृदेशे । ( १-२ ) [ विग्रहपद्धतिभ्यां ' स्थित ' (२९), 'देश' शब्दो क्रमेण दृष्टव्यो] । 1099. हृषीक – (१) हृषीकेश । (२) हृषीकेशम् । (३) हृषीकेशः । - (१ - ३ ) [विग्रहपद्धतिभ्यः 'ईश' (७-९) शब्दाः क्रमेण दृष्टव्याः] । 1100. हृष्ट- हृष्टरोमा - [ विग्रहपद्धत्यै 'रोमन्' (३) शब्दो दृष्टव्यः ] । 1101. हेतु - (१ ) कर्मफलहेतुः । (२) फलहेतवः । - (१ - २ ) [ विग्रहपद्धतिभ्या 'कर्मफल' (५), 'फल' (५) शब्दौ क्रमेण दृष्टव्यौ ] । 1102. हैतुक - (1) अहैतुकम् । (२) काम हैतुकम् । – (१) ( न कश्चिदपि हेतुर्यस्मिन्विद्यते तत् हैतुकम् ) न हेतुकम् अहैतुकम् । (२) [ विग्रहपद्धत्यै 'काम' (१४) शब्दो दृष्टव्यः ] Sub-Section (b ) - Kāsmir Recension N.B.-The previous words to which references have been made in this sub-section are those occurring in itself. अ 1. अति - (1) अतिजागरतः । (२) अत्यद्भुतम् । (३) अत्यन्तम् । (४) अत्यशतः । - ( १ ) अतिशयेन यो जागर्ति स अतिजागरत् (? अतिजाग्रत्), तस्य अतिजागरतः (? अतिजाप्रतः ), । (२) अतिशयेन अद्भुतम् अत्यद्भुतम् । (३) अन्तमतिक्रम्य बत्तिष्ठति तदत्यन्तम् । (४) अतिशयेन अश्नाति स अत्यशत् (? अत्यनत् ), तस्व अत्यशतः (? अत्मश्नतः) । 2. मतिक्रम - अतिक्रमनाशः -- अतिक्रमस्य नाशः । 3. अद्भुत - अत्यद्भुतम् - [ विग्रहपद्धत्यै 'अति' ( २ ) शब्दो दृष्टव्यः ] | 4. अध्यात्मज्ञान - अध्यात्मज्ञाननिष्ठत्वम् - अध्यात्मज्ञाने ( आत्मविषयकं ज्ञानं अध्यात्मज्ञानम्, तस्मिन् ) निष्ठा अध्यात्मज्ञाननिष्ठा, तस्याः भावः । 5. अध्यात्मविद्या - अध्यात्मविद्याविनिदृत्तकामाः - अध्यात्मविद्यया ( आत्मनि तात्पर्य- यस्याः विद्यायाः सा अध्यात्मविद्या, तया ) ( अध्यात्मविद्या परिशीलनेन ) विनिवृत्तकामाः (विनिकृत्ताः कामाः येषां ते) । 297 For Private and Personal Use Only

Loading...

Page Navigation
1 ... 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411