Book Title: Bhagwad Gita Vivechanatmak Shabdakosh
Author(s): Prahlad C Divanji
Publisher: Munshiram Manoharlal Publishers Pvt Ltd

Previous | Next

Page 328
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Bhagavad gita Word-Index Pt. II-A (a) 964. सदसद्योनि-सदसद्योनिजन्मसु-[विग्रहपद्धत्यै ‘जन्म' (२) शब्दो दृष्टव्यः] । 965. सद्ग्राह-असद्ग्राहान्-न सद्ग्राहाः (सत्यानुरूपाः प्राहाः) असद्ग्राहाः, तान् । 966. सन्देह-गतसन्देहः-[विग्रहपद्धत्यै 'गत' (6) शब्दो दृष्टव्यः । 967. सन्निभ-कालानलसन्निभानि-(विग्रहपद्धत्यै 'कालानल' शब्दो दृष्टव्यः)। 968. सन्यस्तकर्मन्-योगसन्न्यस्तकर्माणम्-[विग्रहपद्धत्यै 'योग' (२१) शब्दो दृष्टव्यः । 969. सन्यस्तसङ्कल्प-असन्न्यस्तसङ्कल्पः-सन्न्यस्ताः सङ्कल्पाः येन सः सन्न्यस्तसङ्कल्पः; न सन्न्यस्तसङ्कल्पः असन्न्यस्तसङ्कल्पः। 970. सन्यास-कर्मसन्न्यासात्-[विग्रहंपद्धत्यै 'कर्मन्' (२४) शब्दो दृष्टव्यः] । 971. सन्न्यासयोगयुक्त-सन्न्यासयोगयुक्तात्मा-[विग्रहपद्धत्यै 'आत्मन्' (५०) शन्दो दृष्टव्यः । 972. सन्न्यासिन्–(१) नित्यसन्न्यासी। (२) सर्वसङ्कल्पसन्न्यासी।-(१)[विप्रहपद्धत्यै 'नित्य' (११) शब्दो दृष्टव्यः । (२) सर्वसङ्कल्पाः (सर्वे सङ्कल्पाः) सन्न्यस्ताः येन सः सर्वसङ्कल्पसन्यासी। 973. सपत्न-असपत्नम्-न सपत्नः विद्यते यस्य तत् सपत्नम्, न सपत्नम् असपलम् । 974. सम-(१) त्वत्समः। (२) भीमार्जुनसमाः। (३) समचित्तत्वम्। (४) समदर्शिनः । (५) समदुःखसुखम्। (६) समदुःखसुखः। (७) समबुद्धयः। (८) समबुद्धिः । (९) समलोष्टाश्मकाञ्चनः।-(१-९) विग्रहपद्धतिभ्यः 'स्वत्' (२), 'अर्जुन' (२), 'चित्तत्व', 'दर्शिन्' (३), 'दुःखसुख' (१-२), 'बुद्धि' (१७-१८), 'लोष्टारमकाञ्चन' शब्दाः क्रमेण दृष्टव्याः]। 975. समक्ष-तत्समक्षम्-[विग्रहपद्धत्यै 'तद्' (५) शब्दो दृष्टव्यः । 976. समदर्शन-सर्वत्रसमदर्शनः-सर्वत्र (सर्वेषु प्राणिषु) समदर्शनाः (समं दर्शनं येषां ते)। 977. समन्वित-(१) धृत्युत्साहसमन्वितः; (२) भावसमन्विताः।-(1-२) [विग्रह पद्धतिभ्यां 'उत्साह', 'भाव' (४) शब्दो क्रमेण दृष्टव्यो] । 978. समर्थ-असमर्थः-न समर्थः । (न शक्तः)। 979. समाधि-(१) ब्रह्मकर्मसमाधिना । (२) समाधिस्थस्य ।-(१) (विप्रहपत्यै ब्रह्मकर्म' शब्दो दृष्टव्यः)। (२) समाधौ स्थितः समाधिस्थः, तस्य समाधिस्थस्य । 980. समान-साधर्म्यम्-विग्रहपद्धत्यै 'धर्म' (१७) शब्दो दृष्टव्यः] । 981. समायुक्त-प्राणापानसमायुक्तः-[विग्रहपद्धत्यै 'प्राण' (३) शब्दो दृष्टव्यः । 982. समावृत-(१) मोहजालसमावृताः। (२) योगमायासमावृतः।-(१-२) विग्रह पद्धतिभ्या 'मोहजाल', 'योगमाया' शब्दो क्रमेण दृष्टव्यौ । 983. समाविष्टः-सत्त्वसमाविष्टः-विग्रहपद्धत्यै 'सत्त्व' (२) शब्दो दृष्टव्यः । 984. समिति-समितिजयः-[विप्रहपद्धत्यै 'जि(जय) (३) शब्दो दृष्टव्यः] । 985. समुत्थित-इच्छाद्वेषसमुत्थेन-(विग्रहपद्धत्यै 'इच्छाद्वेष' शब्दो दृष्टव्यः)। 290 For Private and Personal Use Only

Loading...

Page Navigation
1 ... 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411