Book Title: Aspect of Jainology Part 1 Lala Harjas Rai
Author(s): Sagarmal Jain
Publisher: Parshwanath Shodhpith Varanasi

Previous | Next

Page 70
________________ The Philosophical Foundation of Religious Tolerance in Jainism Madhyasthyasahitam hyekapadajñānamapi pramā / Sastrakotih vṛthaivānya tatha coktam mahātmanā // 73 || -Adhyatmopaniṣat-Yaśovijaya, Śrī Jainadharmaprasāraka Sabhā, Bhavanagara, 1st Ed., Vikram, 1965. Namo Arahamtāņṇam/ Namo siddhāṇam/ Namo Ayariyāṇam Namo uvajjhāyāṇam Namo Loye Savva Sāhūṇam / -Vyakhyā prajñapti, 1/1 Mahavira Jaina Vidyalaya, Bombay. 15. Sadasivaḥ param brahma siddhātmā tathateti ca / Sabdaistad ucyate'nvarthad ekam evaivamādibḥiḥ // 130 // -Yogadṛṣṭisamuccaya-Haribhadra, Lalbhai Dalapatabhāi Bharatiya Sanskriti Mandir, Ahmedabad, 1st Ed., 1970. 16. Yasyanikhilāśca doṣā na santi sarve guṇāśca vidyante / brahmā vā viṣṇurvā haro jino vā namastasmai || -Lokatattvanirnaya-Haribhadra-Sri 14. 17. 18. 19. 20. 21. 22. 23. || 40 || Sabha, Ahmedābād, Vikram 1994. Bhavabijankurajananā rāgādyaḥ kṣayamupāgatāyasya / Brahmā vā viṣṇurvā haro jino vā namastasmai // Jainagrantha prakāśaka -Mahadeva stotra, 44 (Published in Paramārṣa Svadhyāya Grantha Samgraha). Itthi purisasiddha ya, taheva ya napumsaga salimge annalimge ya gihilimge taheva ya-Uttaradhyayana, 36 / 49. Seyambaro va asambaro vā, buddho va taheva anno vā Samabhavabhaviyappa lahai mukkham na samdeho // 55 Jain Education International Je āsavā te parissavā, Je parissavā te āsavā-Acārānga, 1/4/2. Nāsambaratve na sitambaratve, na tarkavāde na ca tattvavāde / na pakṣasevaaśrayena mukti, Kaṣāya mukti kila muktireva // -Haribhadra, Quoted in Jaina, Bauddha aur Gitā kā Acāradarśana, by Dr. Sagarmal Jaina, p. 5, Vol. II, 1st Ed. 1982. -Upadeśatarangini, 1/ 8, p. 98, Haribhadra, Bhūrābhai Harṣacandra, Vārāṇasi, V. S. 2437. (a) Chassu vi pārivvajjam.... [ Viseṣāvasyakabhāṣya, 1792, L. D. Institute of Indology, Ahmedābād 9, (1968). (b) See also Uttarapuraṇa-Gunabhadra, 74 / 69-85, pp. 448-49. Bhartiya Jñānapiṭha, Kāši, 1954. Eyaim micchadiṭṭhissa micchattapariggahiyaim micchasuyam, eyāņi ceva sammaddiṭṭhissa Sammattapariggahiyāim, sammasuyam, ahavă micchadiṭṭhissavi 'sammasuyam', Kamhā ? Sammattaheuttaṇao, Jamhā te For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170