Book Title: Anusandhan 2016 05 SrNo 69
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
मार्च - २०१६
वा यस्य शाश्वतकत्वान्नीरुजत्वाच्च सः तथा, संवरः- इन्द्रियादिसंवरणं, तस्य भूः- उत्पत्तिस्थानं, तथा भूर्जन्म, तन्न विद्यते यस्य सोऽभूः, तं भजेति प्राग्वत् ॥७॥ कामं विलासं कमलामला मला-नोदा विधत्ते सकला कला कला । आश्चर्यकृत् ते विगदाऽऽगदागदा, पार्वं भजे राजगृहे गृहे गृहे ॥८॥ अ.प्र. : कामं विलासमिति । हे विगद!- गदादिशस्त्ररहित!, ते- तव, आश्चर्यकृद्- विस्मयकारिणी, कला- प्रशस्ता, सकला- निरवशेषा, कलाज्ञान-विज्ञानादिरूपा, काममत्यर्थं, विलासं- सर्वविषयावच्छेदकत्वेन लीलां, विधत्ते- तनोति, किंविशिष्टा कला ? कमलवन्नीरजवत्, कमलयासर्वतोमुखलक्ष्म्या वा, अमला- निर्मला; तथा मलं- पूर्वभवसञ्चितं कर्म, तस्याऽऽनोदः- क्षपणं यस्यास्तादृक् सदुपदेशादिदातृत्वात् सा, तथा आसमन्ताद्, गदा- रोगास्त एव दुर्भेद्यत्वादगा:- पर्वतास्तान् द्यति- छिनत्तीति आगदागदा- रोगहारिणीत्यर्थः; शेषं प्राग्वत् ॥८॥ त्वां सद्विवेकं जनता नताऽऽनता-रातिं नितान्तं विमतामता मता । संसारसंहारकृतेऽकृतेकृते!, पार्वं भजे राजगृहे गृहे गृहे ॥९॥ अ.प्र. : त्वां सद्विवेकमिति । हे अकृतेकृते!- अकृता ए:- कामस्य, कृतयो- विकारा येन तस्य सम्बोधनं, जनता- लोकवृन्दं, सद्विवेकंप्रधानचातुर्य, त्वां नता- नमस्कृतवती नितान्तमित्यर्थः, कस्मै ? संसारोभवस्तस्य संहारः- संहरणं, तस्य कृते- तदर्थं; कीदृशं त्वाम् ? आनताआक्रान्तत्वेनाऽरातयो- बाह्याभ्यन्तरवैरिणो यस्य तं, कीदृशी जनता ? विमतान्यभिप्रेतानि, अमतानि- कुत्सितमतानि [यस्या] यया वा सा तथा, पुनः किंभूता ? मता- सर्वेषामभिमता, सन्मार्गानुसारित्वादित्यर्थः ॥९॥ तन्तन्ति मोदं वसुधासुधाऽसुधा-रकस्य ते गीविधृतेऽधृतेधृते! । वामेय! मायाविलया लयालया, पार्वं भजे राजगृहे गृहे गृहे ॥१०॥ अ.प्र. : तन्तन्ति मोदमिति । हे वामेय! वामाया अपत्यं वामेयस्तस्य सम्बोधनं, ते- तव, गीर्वाणी, असून्- प्राणान् धारयतीत्यसुधारकः प्राणी तस्य- जन्तुजातस्य, मोदं- हर्ष, तन्तन्ति- भृशं तनुते; किंविशिष्टा गी:?

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198