Book Title: Anusandhan 2009 07 SrNo 48
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
जून २००९
[१]
(2)
(२)
(३)
निहि- वुड्ढि - वित्थरेसुं चत्तारि वया य, जिणसमोसरणे । पडिवज्जिय गिहिधम्मं परिवालइ वरिसचउदसगं ॥ ३३५ ॥ पनरसमे पुण वरिसे, जिट्ठसुए ठविय गिहभा (भ) रं सयलं । एक्कारस पडिमाओ पालइ सम्मं निरुवसग्गं ॥ ३३६ ॥ लंदियपिया सावय-पज्जायं पालिऊण वासाइं । वीसं, काउं मासं, पज्जंते अणसणं विहिणा ||३३७|| सोहम्मे चउपलिओऽरुणकीलविमाणअहिवई देवो । होउं महाविदेहे सिज्झिस्सइ खीणकम्ममलो ||३३८|| इति लंदियपिताकथानकम् | १०| मङ्गलं महाश्रीः ॥ ग्रंथ प्रशस्तिः
आणंदाईण एवं सुचरियदसगं सत्तमंऽगाणुसारा, संखेवेणं विचित्तं कयमिह गणिणा पुन्नभद्देण भद्दं ॥ सीसेणं वाइविंदप्पहु जिणवइणो, विक्कमाइच्चवासे,
५
१२
वट्टंते बाण - सेलाऽसिसिरकरमिते कण्हछट्ठीअ जिट्ठे ||३३९||
67
प्रतिलेखनप्रशस्तिः
गुरुगिरिविहितास्थः पुण्यपर्वप्रवालः । सुभगविमलमुक्ता शब्दधर्मैकहेतुः ॥ सफलमृदुलताढ्यः स्फारतेजोविभूतिस्त्रिजगति वर (रि) वर्त्ति श्रीमदूकेशवंशः ||३४०।। साधुस्तत्र बभूव भूमिविदितः क्षेमंधरः श्रीधरः सत्यासक्तमना वृषप्रणयवान् कौमोदकीभावभृत् ।। यश्चक्रेऽजयमेरुनाम्नि नगरे श्रीपार्श्वनेतुः पुरः । प्रेम्णा सद्व्रजकष्टवृष्टिहतये शैलं महामण्डपम् ||३४१॥ भेजुस्तस्य महोदधेर्बहुतरा: रत्नोपमाः सूनवः सम्पूर्णाः गुणसद्वजैः सुरुचयो देवश्रियः कुक्षिजाः || कोप्येतेषु जगद्वरः सुकृतिनामग्रेसर: कौस्तुभः श्री श्रीमत्पुरुषोत्तमैकहृदये वासित्वमै यो गुणः ||३४२॥
Jain Education International
For Private & Personal Use Only
२९
www.jainelibrary.org

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90