Book Title: Anusandhan 2009 07 SrNo 48
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 46
________________ जून २००९ स्तौमि जिनं वक्ष:स्थलवत्सं, मार्यपहं श्रीसंवरवत्सम् । सर्वविदं विश्वेश्वरवीरं, कर्मकलापापातनधीरम् ॥५॥ ( रुक्मवती - पङ्क्तिः ॥ ) सौमङ्गल्यं शुभमतियुक्तं वन्दे वन्द्यं कलुषविमुक्तम् । स्वर्गिसेव्यं सुमतिजिनेन्द्रं, विश्वज्ञेयं यतिजनचन्द्रम् ||६|| (मत्ता-पङ्क्तिः ।।) सौरेन्द्रचन्द्रार्चितपादपद्मं (!), पापप्रमुक्ताखिलसौख्यसद्म । सौसीम ! ये त्वां प्रणमन्ति भक्त्या, भवन्ति तेऽहः प्रतिराष्ट्र्युक्ताः ।। (इन्द्रवज्रा - ऽनु (त्रि)ष्टुप् II) पवित्रपादं प्रणमाम्यपापं प्रभुः कुहेवाककुशास्त्रलापम् । प्रतिप्रकृष्टोत्तरदानदक्षः, यस्तस्य सौपार्श्वविभोः सुपक्षः ||८|| (उपेन्द्रवज्रा -ऽनु (त्रिष्टुप् ।।) यो जिनमौनिमुनीश्वरसार अष्टमको हतदुष्टविकार: । तीर्थचतुष्कसुसेवितमूर्ति, नौम्यपवर्गगतं श्रुतकीर्तिम् ॥९॥ मौक्तिकमालाविकसितगात्रै नकिनरेन्द्रैर्मुनिमुनिपात्रैः नौमि नतं तं नवमममोहं, जैनपमेनं प्रतिहतमोहम् ॥१०॥ ३७ (दोधका - ऽनु (त्रि) ष्टुप् II) (मौक्तिकमाला - ऽनु (त्रि)ष्टुप् ॥ ) अनेकगुणि (ण) गणमौक्तिकदाम, सदा मदमर्दित ! तर्जितकाम ! जिताखिलकर्मसपत्ननिकाय ! विभो ! दशमेश ! ममाऽस्तु सुखाय ॥११॥ (मौक्तिकदाम - जगती II ) इह तोटककाव्यविदं सततं दशमं जिननायकमेकयुतम् । प्रणमामि निरामयमेनमहं, सकलामलकेवलकं मलहम् ॥१२॥ Jain Education International विशदपक्षकृतादरसारकं, विकटकर्मकलापविदारकम् । विमलकेवललं वसुपूज्यकं, तमुत नौमि च तत्पदपङ्कजम् ॥१३॥ (द्रुतविलम्बितं जगती ॥ ) (तोटकं जगती II) विमलजिनेनाऽऽगमकरप्रोक्ता (ता), तव गुणमाला कुसुमविचित्रा । विलसति माला वररमणीनां हृदि पुनरेषा श्रम [ण]गुणीनाम् (?) ||१४|| (कुसुमविचित्रा - जगती II ) For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90