Book Title: Anusandhan 2009 07 SrNo 48
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
जून २००९
यः सर्वेषां बत तनुभृतां चाऽनुकम्पां विधत्ते, सो मे दद्यादतुलममलं सौख्यवृन्दं समन्तात् ॥२१॥
जिनाधीशं धीशं समरसयुतं सारप्रेक्षं स्तवीमि, नमिं नित्यं स्तुत्यं पुनरपि कदे नाम पद्मे रमामि । अरं भृङ्गोऽहं ते मम मनसि वा ध्यानपूतीकृते वा, तवाऽधीशाह्वानं रमति सततं चञ्चरीकाकृतिर्वा ॥२२॥
(मन्दाक्रान्ता - ऽत्यष्टि ( : ) II)
३९
(मेघविस्फूर्जिता-ऽतिधृति(:)।)
येनेयं कमलाक्षिचन्द्रवदना राजीमती कन्यका, त्यक्त्वा यादववंशजेन शिशुना राट्पुत्रिका धन्यका । वन्द्यः सन् परमां रमां व्रतमयीं जग्राह यश्चा (श्च)र्षिपः, सो (?) मे नेमिजिनो दिनं प्रति सुखं दद्यात् प्रदिव्यकृपः ||२३|| (शार्दूलविक्रीडित (म्) - अतिधृतिः ॥ ) यश्चैतच्छाठ्यं कमठशठमतेर्निर्दयस्याऽधमा (?) तु (नुः) प्राग् राज्ये पार्श्वः स्वजनजनयुतः स्पष्टयन् दुष्टमुच्चैः । सन्द(न्दं)शैर्नागं लकुटपुटगतं विश्वसन्तं समस्तं, पश्चाच्चारित्रं सकलजनहितं प्रागृहीत् तं स्तवीमि ॥३४॥
(पुष्पदाम (मा) - ऽतिधृति ( : ) | )
श्रीवीरं साधुनाथं सकलसुमतिनः स्तुत्यमाराधयामि, येनैतत्पापवृन्दं कषमदनभरं निर्जितं तं स्तवीमि । नित्यं वैराग्यसारं रविकिरणनिभां भां स्वकाये धरन्तं, कैवल्यं प्राप्य मुक्तावसृपदमलकं तं त्वहं कीर्तिमन्तम् ॥२५॥
Jain Education International
(स्रग्धरा - प्रकृति (:)।।)
इति समक- यमकयुक्तं, व्यक्तं काव्यैर्मनोहरैः स्तोत्रम् | जगति चराचरजन्तोः, सुखदं रविचन्द्रवज्जयति ||२६|| (आर्या || ) जगति च ध्यायन्ति स्तुत्यान् तच्चेतसो जिनान्ने (ने) तान् । सर्वेऽप्युत्कटसुखिनो, भवन्ति वा कीर्तिमन्तस्ते ||२७|| (आर्या ||) ॥ इति चतुर्विंशतिजिनस्तोत्रम् ॥
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90