Book Title: Anusandhan 2009 07 SrNo 48
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
जून २००९
४७
विद्वज्जनसेव्या जनतासेव्या बोधैर्भव्या विगतदरं, त्वं कुरु गीर्वाणी श्रेयस्कारिणी दुःखनिवारिणी बुद्धिवरम् ।।२।। विकसितकजनेत्रा परिहितनेत्रा पूतक्षेत्राऽभ्यस्तकला, गतिजितकलहंसा शिरोवतंसा यानितहंसा गुणविमला । अमृतद्युतिवदना मौक्तिकरदना धृतधीसदना सुखनिकर, त्वं कुरु गीर्वाणी श्रेयस्कारिणी दुःखनिवारिणी बुद्धिवरम् ॥३॥ कलकण्ठीकण्ठा गेयोत्कण्ठा सुन्दरकण्ठा प्रियतालैः, सङ्गीतविभेदा वेदितवेदा खेदितखेदाऽङ्गलिचालैः । स्वररसझरवाहाऽतिशयवगाहा यदुपाविणयदुदितकरं, (?) त्वं कुरु गीर्वाणी श्रेयस्कारिणी दुःखनिवारिणी बुद्धिवरम् ॥४|| प्रतिवर्णविकल्पाः स्वरविधिकल्पाः कल्पाकरविस्पष्टा, जातिव्यक्तिभ्यां सयुक्तिभ्यामस्तस्फोटिभुवि शिष्टा(?) । यद्यानादिस्थं सर्वं सुस्थं व्यक्तीचक्रे परमपरं, त्वं कुरु गीर्वाणी श्रेयस्कारिणी दुःखनिवारिणी बुद्धिवरम् ॥५॥ जाड्याम्बुधिमग्ना-लाकृतिभुग्ना स्नेहाभुग्ना जननिचया, अज्ञानतमोन्धा यथा दिवान्धा लसदमृताम्भा विधिनिचया । सर्वांस्तान् क्षणतः सद्वीक्षणतस्सल्लक्षणतस्चित्सुवरं । त्वं कुरु गीर्वाणी श्रेयस्कारिणी दुःखनिवारिणी बुद्धिवरम् ।।६।। सत्पुस्तकहस्ता चेतःशस्ता बुद्धिनिरस्ता बुधताया, वाग्भङ्गीतरङ्गा निजितगङ्गा सत्कतरङ्गा सच्छाया । उपनिषदादाना वरं ददाना तत्त्वनिदाना मुत्प्रकर, त्वं कुरु गीर्वाणी श्रेयस्कारिणी दुःखनिवारिणी बुद्धिवरम् ।।७।। सारस्वतरूपा ज्योतीरूपा भास्वरूपा नित्यस्था, देवेन्द्रैर्नृता शुद्धाकूता विद्यापूता मध्यस्था । ओङ्कारोदारा चेष्टेस्फारा ज्ञानद्वारा घनरुचिरं, त्वं कुरु गीर्वाणी श्रेयस्कारिणी दुःखनिवारिणी बुद्धिवरम् ॥८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90