Book Title: Anusandhan 2009 07 SrNo 48
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
अनुसन्धान ४८
(४)
(५)
श्रीमत्पार्श्वस्य नेतुः सदनममदनं भव्यनेत्राब्जमित्रं पुर्यां श्रीजेसलस्य व्यरचिदचिराच्चाऽभितो भूषणानि ।। गेहे सार्मिकोर्वीरुहवनमनुवी(वि)च्छिन्नवात्सल्यकुल्यां पूरेणाऽवीवहद् यो मरुषु किमपरं प्राप कल्पद्रुमत्वम् ॥३४३।। शालीनतालीश्री(श्रि)शीलं, यदात्मजमपालयत् । तस्य साढलही नाम्ना सा बभूव सधर्मिणी ॥३४४।। तस्याऽऽसतेऽक्षतनयास्तनयास्त्रयोऽमी तेषामयं धुरि यशोधवलो यशोऽब्धिः ॥ माध्यन्दिनो भुवनपाल इलापसंसदुज्ज्वालकीर्तिरनुजः सहदेव एषः ॥३४५।। इह [हि] भुवनपाल: प्रीतदिक्चक्रवालः । सुगुरुजिनपतीशस्तूपमूनि ध्वजस्य ॥ विघटितमधिरोहं कारयामास पद्या जिनपतिरथयानं चक्रवर्तीव पद्मः ॥३४६।। [भामा.] तस्या प्रिया त्रिभुवनपाल धीदा, रघुप्रभोरिव जनकस्य धीदा । पुत्रद्वयं समजनि खेमुसिंहाऽभयाह्वयं कुश-लवलीलमस्य ॥३४७।। स धन्यकृतपुण्यतां सततशालिभद्रात्मतां किलाऽवनितुमात्मनो मुनिवरीवर(य)स्यामिमां ॥ सुधार्मिकजनवजोपवनसारणिः श्रीभरः स्म लेखयति पुस्तिकां भुवनपालः(ल-) साधुर्मुदा ॥३४८।। मेघाल्याम्बुदवृन्दमुक्तसलिलाऽऽपूरे मणिज्योतिरुद्द्योतिच्छत्रपरीतचक्रिपृतनाभृच्चर्मरत्नश्रियम् । मध्येऽम्भोधिमहीतलं दिनमणी भास्वत्ततः संवृतं; यावद् विन्दति तावदत्र जयतादेषाऽधिकं पुस्तिका ॥३४९।।
(८)
(९)
[अथ चूर्णि:] आनन्दकथायां किञ्चिल्लिख्यते - "दिसि जत्तिय'० गाहा (७१)- दिसि जत्तियाणं 'ति दिग्यात्रा - देशान्तरगमनं प्रयोजनं येषां तानि । 'संवाहणियाणं'
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90