SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ जून २००९ [१] (2) (२) (३) निहि- वुड्ढि - वित्थरेसुं चत्तारि वया य, जिणसमोसरणे । पडिवज्जिय गिहिधम्मं परिवालइ वरिसचउदसगं ॥ ३३५ ॥ पनरसमे पुण वरिसे, जिट्ठसुए ठविय गिहभा (भ) रं सयलं । एक्कारस पडिमाओ पालइ सम्मं निरुवसग्गं ॥ ३३६ ॥ लंदियपिया सावय-पज्जायं पालिऊण वासाइं । वीसं, काउं मासं, पज्जंते अणसणं विहिणा ||३३७|| सोहम्मे चउपलिओऽरुणकीलविमाणअहिवई देवो । होउं महाविदेहे सिज्झिस्सइ खीणकम्ममलो ||३३८|| इति लंदियपिताकथानकम् | १०| मङ्गलं महाश्रीः ॥ ग्रंथ प्रशस्तिः आणंदाईण एवं सुचरियदसगं सत्तमंऽगाणुसारा, संखेवेणं विचित्तं कयमिह गणिणा पुन्नभद्देण भद्दं ॥ सीसेणं वाइविंदप्पहु जिणवइणो, विक्कमाइच्चवासे, ५ १२ वट्टंते बाण - सेलाऽसिसिरकरमिते कण्हछट्ठीअ जिट्ठे ||३३९|| 67 प्रतिलेखनप्रशस्तिः गुरुगिरिविहितास्थः पुण्यपर्वप्रवालः । सुभगविमलमुक्ता शब्दधर्मैकहेतुः ॥ सफलमृदुलताढ्यः स्फारतेजोविभूतिस्त्रिजगति वर (रि) वर्त्ति श्रीमदूकेशवंशः ||३४०।। साधुस्तत्र बभूव भूमिविदितः क्षेमंधरः श्रीधरः सत्यासक्तमना वृषप्रणयवान् कौमोदकीभावभृत् ।। यश्चक्रेऽजयमेरुनाम्नि नगरे श्रीपार्श्वनेतुः पुरः । प्रेम्णा सद्व्रजकष्टवृष्टिहतये शैलं महामण्डपम् ||३४१॥ भेजुस्तस्य महोदधेर्बहुतरा: रत्नोपमाः सूनवः सम्पूर्णाः गुणसद्वजैः सुरुचयो देवश्रियः कुक्षिजाः || कोप्येतेषु जगद्वरः सुकृतिनामग्रेसर: कौस्तुभः श्री श्रीमत्पुरुषोत्तमैकहृदये वासित्वमै यो गुणः ||३४२॥ Jain Education International For Private & Personal Use Only २९ www.jainelibrary.org
SR No.520548
Book TitleAnusandhan 2009 07 SrNo 48
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2009
Total Pages90
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy