Book Title: Anusandhan 2000 00 SrNo 17
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 147
________________ अनुसंधान - १७ • 138 Jivavicāra, Pamca vi imdiyapānā maṇavaeikāyesu tiāāi balapāṇā / 21. Gommaṭasāra, Jivakāṇḍa, p. 90. 22. Jivavicära, vv. 42-43. "Ekendriyeṣu-pṛthivyādiṣu catvāraḥ, prāṇāḥ sparśanendriyocchvasayuḥkayabalrūpaḥ dvīndriyeṣu catvārasta eva vāgbalarasanendriyayutah sat prāṇā bhavanti tatha trindriyeṣu ṣat prāṇāsta eva ghrāṇendriyanvitāḥ sapta bhavanti tatha caturindriyeṣu saptaiva cakṣurindriyasahitā aṣtau prāṇā bhavanti/tatha asam ñipañcendriyeșu aṣṭau ta eva śrotrendriyayuta nave prāṇā bhavanti/tathā sam ñipañcendriyeṣu ngvata eva manoyuktā daśa prāṇā bhavnti/" Ibid., (Commentary), p. 2. 23. "Madaśaktivat vijñānaṁ/pṛthivyädini bhūtäni catvāri tatvāni/tebhya eva dehākārapariṇatebhyaḥ madaśaktivat caitanyaṁupajāyate /" Nyayamañjari, Jayanta, Ahnika, 7. p. 437 ff. 24. "Padmādiṣu prabodhasammilanavat tadvikāraḥ /" Sütra 19, Ahnika I; Chapter III, Gautama's Nyāya Sūtra, p. 169. 25. "Ayaso ayaskāntābhigamanavat tadupasarpanam," Ibid., Sūtra 22, p. 171. 26. Positive Sciences of the Ancient Hindus, Dr. B. N. Seal, p. 239. 27. "Varṣāsu ca svedādinā anatidaviyasaiva kālena dadhyādyavayavā eva calantaḥ pūtanädikṛmirūpā upalabhyante/", Nyāyamañjari, Ahnika 7, Bhūta-Caintanypakṣa, p. 440; The positive Sciences of the Ancient Hindus, p. 240. 28. Pṛthivyadimahābhūtakāryamātramidam jagat / Na cātmādṛṣṭasadbhāvaṁ manyante Bhutavādinaḥ // ŚastraVārtāsamuccaya, Haribhadrasūri, Ist stabaka, v. 30. 29. "Acetanāni bhūtāni na taddharmo na tatphalam/ Cetana asti ca yasyeyaṁ sa evātmeti căpare //", Ibid., v. 31. 30. Yadiyam bhutadharmaḥ syāt pratyekam teṣu sarvadā / upalabhyeta sattvādikaṭhinatvādayo yatha // Ibid., v. 32. 31. Śakrirupeņa să teṣu sadā'to nopalabhyate / Na ca tenapi rūpeņa satyasatyeva cenna tat // Ibid., v. 33. 32. Śakticetanayoraikyaṁ nānātvaṁ vā'tha sarvathā/ Aikye să cetanaiveti nānātve anyasya sa yutaḥ // Ibid., v. 34. 33. Anabhivyaktirapyasyā nyāyato nopapadyate/ Abṛtirna yadanyena tattvasaṁkhyāvoridhataḥ / Ibid., v. 35. 34. Kathinyabodharūpāṇi bhūtānyadhyakṣasiddhitah / Cetana tu na tadrūpā sā katham tatphalam bhavet // Ibid., v. 43. 35. Pratyekamasati teṣu na syad reṇutailavat/ sati cedupalabhyeta bhinnarüpeṣu sarvadā // Ibid., v. 44. 36. Tasmāt tadātmano bhinnaṁ saccitraṁ cātmayogi ca/ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274