________________
अनुसंधान - १७• 137
8. Pajjatti Paryapti, Navtattva Prakaraṇa, v. 6; Dharmavijay, p. 12.; Gommasṭasāra Jivakānḍa, vv. 118-119; Lokaprakāśa, Vinayavijaya, Pt. I, 3rd Sarga, vv. 15 ff.
9. Jivavicāra, vv. 42. 43; Gommaṭasāra, Jivakāṇḍa, v. 129.
-
10. Navatattvaprakaraṇa, v. 6
Ahāra-sarira-imdiya, pajjati āṇapāņa bhās-amane /
Cau-pamca-chappiya, iga-vigala asanņi-sanninam //" 6,
Navatattva Prakaraṇam, Dharmavijaya and also see Lokaprakāśa, Vinayavijaya, Pt. 1, 3rd Sarga, vv. 15 ff; Gommaṭasāra, Jivakāṇḍa, 119. 11. Tatraiṣāhāraparyāpiiryayādāya nijocitam nayet /
Prthakkhalarasatvenāhāraṁ parinatim nayet // Lokaprakāsā, 1. 3. 17. 12. Vaikriyāhārā....... yathocitam/
tam rasibhutamāhāram yayā saktyä punarbhavi / Rasāsṛgmāmsamedosthimajjāśukrādidhātūtām / nayedyathāsambhayam sa dehaparyaptirucyate // (19)
Lokaprakāśa, p. 65; Pt. I, 3rd Sarga.
13. Dhatutvena pariṇatādāhārădinidriyocitān/
Adaya pudgalämstāni yathāsthānam pravidhāya // (20) Işte tadviṣayajñaptau yayā śaktyā sariravān
paryāptiḥ sendriyāhvānā darśitā sarvadarśibhiḥ (21) Ibid., pp. 65, 66. 14. According to the Prajñāpanā sūtra (Indriyapada), Jiväbhigama Sutra, Pravacanasaroddhara (Com.) etc., the power by which the molecules of nutrients or chyles which are ultilized for building of sense-organs are called indriyaparyapti, Vide, Ibid., p. 66.
15. Yayocchavāsārhamādaya dalam pariņamarya ca/
Tattayalambya muñcet so 'accvāsaparyaptirucyate // (22) Ibid., p. 66. 16. Bhāṣārham dalamādāya gistvam nitvavalambya ca/
yaya saktya tyajet prāni bhāṣāparyaptiritpasau" // (29) Ibid., p.67. 17. Dalam latvā manoyogyaṁ tattāṁ nitvāvalambya ca/
yaya mananasaktaḥ syānmanaḥparyāptiratra sā // (30) Ibid. 18., Pajjattipatthavanam jugavam tu kamen hodi nitthavaṇam / amtomuhuttakāleṇahiyakamā tattiyālāvā // Gommaṭasāra (Jivakāṇda), 120. The gaining of the capacities starts simultaniously, but the completion (of each of them) is effected gradually within the period of one antarmuhurta, which increases in the case of each succeeding one. Yet their total period does not exceed one antarmuhurta.
19. Ibid., 121.
20. Dasahā jivuņa pāṇā imdiusāsāujogabalarūvā /
egimdiesu cauro, vigalesu cha satta attheva // (42) Asanni-sapņi-pamclimcimdiesu nava dasa kameņa boddhavva 43,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org