Book Title: Anusandhan 2000 00 SrNo 17
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 149
________________ 31GCEMT-89 • 140 breath, and the other vital airs associated with the organs of action” (Indian Wisdom, p. 123), Vide the Sāṁkhyakārikā of Isvara Krsņa, ed. by John Davies, p. 46. 40. Positive Science of Ancient Hindus, p. 241. 41. "Mano dharmasya kāmādeḥ / prānakśobhakatayā sāmányādhikaran yenaiva aucityāt,” Sāṁkhya Pravacanabhāsya, Chapter II, 31, p. 88. 42. "Karaņāņi niyatavșttayaḥ santaḥ sambhūyaikām prāņākhyām vịttim pratipadyante (pratilapsynate), Śāņkarabhāşya on Brahmasutra, Ch. II. Pāda 4, Sūtra 9. "Sāmānyakaraṇavṛttih prāņādyā vāyavaḥ pañca /" Sāṁkhyakārikā, Isvarakrsna, 29; see also Sāṁkhyapravacanabhāsya, chapter II, Sūtras 31, 32. 43. "Na vāyukriye prthagupadeśāt !" Brahmasūtra, chapter II. pāda 4, Sūtra 9; see its Bhāşya, 44. Also Vācaspati Miśra, Bhāmati Țikä as follows: "Siddhāntastu na samānendriyavrttih prāṇaḥ // Sa hi militānām vā vsttirbhavet pratyekam vā/na tāvat millitānām ekadvitricaturindriyābhāve tadabhāvaprasangät / na ca bahuviştisādhyam śibikodvahanam dvitriviştisādhyam bhavati / na ca tvagekasādhyam/ tathā sati sāmānyavrttitvānupapatteḥ / api ca yat sambhūya kārakāņi nispādayanti tat pradhänavyāpārānuguņāväntaravyāpāreņaiva/ yathā vayasam prātisviko vyāpāraḥ piñjaracālanānuguņaḥ/iha tu śravaņādyavāntaravyāpāropetāh prāņā nasambhūya Prāṇyuriti yuktam pramāṇabhāvādatyantavijātiyatvacca śravaņādibhyaḥ prāņānasya / ...... tasmādanyo vāyukriyābhāṁ prāṇaḥ/Vāyurevāyamadhyātmamāpannaḥ, mukhyo, api prānaḥ//”. Ibid (Śāņkarabhāsya). cf. also Jyesthaśca prāṇaḥ śukraniśekakāla-darabhya tasya vịttilābhāt / na cet tasya tadānim vịttilābhaḥ syāt yonau nişiktam śukram pūyeta na sambhaved vā/ stroādināntu karņaśaskulyādisthānavibhāganispattau vịttilābhānna jyesthatvaṁ /”. Sänkarabhāsya, Chapter II, pada 4, Sūtra 9. 45. “Vāyuh tantrayantradharah, prānāpānodānasamānavyänātmā pravartakah ceștānām, praņetā māhasaḥ sarvendriyāņām ydyotakaḥ sarvasariradhātu vyūhakaraḥ, sandhānakaraḥ śarirasya, pravartako vācah, harsotsähayoryonih. kseptā bahirmalānām. kartā garbhākřtinām prāņāpānodānasamānavyānātmā!” Caraka. Sütrasthāna, ch. XII. 46. Caraka, Sūtrasthāna, chapter XII and Suśruta, Nidānasthāna, chapter I. 47. Suśruta-Nidānasthāna, chapter I. “Teşām mukhyatamaḥ prāṇaḥ ... Isabdoccăraşanihsvāsocchvāsakāśādikāraṇamt apānaḥ asya mütrapurişādivisargah karma kirttiam/vyānah... prāṇāpanadhịtityāgagrahaņādyasya karma ca/samāno pi vyāpya nikhilam Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274