________________
31GCEMT-89 • 140
breath, and the other vital airs associated with the organs of action” (Indian Wisdom, p. 123), Vide the Sāṁkhyakārikā of Isvara Krsņa, ed. by
John Davies, p. 46. 40. Positive Science of Ancient Hindus, p. 241. 41. "Mano dharmasya kāmādeḥ / prānakśobhakatayā sāmányādhikaran
yenaiva aucityāt,” Sāṁkhya Pravacanabhāsya, Chapter II, 31, p. 88. 42. "Karaņāņi niyatavșttayaḥ santaḥ sambhūyaikām prāņākhyām vịttim
pratipadyante (pratilapsynate), Śāņkarabhāşya on Brahmasutra, Ch. II. Pāda 4, Sūtra 9. "Sāmānyakaraṇavṛttih prāņādyā vāyavaḥ pañca /" Sāṁkhyakārikā, Isvarakrsna, 29; see also Sāṁkhyapravacanabhāsya, chapter II, Sūtras
31, 32. 43. "Na vāyukriye prthagupadeśāt !" Brahmasūtra, chapter II. pāda 4, Sūtra
9; see its Bhāşya, 44. Also Vācaspati Miśra, Bhāmati Țikä as follows:
"Siddhāntastu na samānendriyavrttih prāṇaḥ // Sa hi militānām vā vsttirbhavet pratyekam vā/na tāvat millitānām ekadvitricaturindriyābhāve tadabhāvaprasangät / na ca bahuviştisādhyam śibikodvahanam dvitriviştisādhyam bhavati / na ca tvagekasādhyam/ tathā sati sāmānyavrttitvānupapatteḥ / api ca yat sambhūya kārakāņi nispādayanti tat pradhänavyāpārānuguņāväntaravyāpāreņaiva/ yathā vayasam prātisviko vyāpāraḥ piñjaracālanānuguņaḥ/iha tu śravaņādyavāntaravyāpāropetāh prāņā nasambhūya Prāṇyuriti yuktam pramāṇabhāvādatyantavijātiyatvacca śravaņādibhyaḥ prāņānasya / ...... tasmādanyo vāyukriyābhāṁ prāṇaḥ/Vāyurevāyamadhyātmamāpannaḥ, mukhyo, api prānaḥ//”. Ibid (Śāņkarabhāsya). cf. also Jyesthaśca prāṇaḥ śukraniśekakāla-darabhya tasya vịttilābhāt / na cet tasya tadānim vịttilābhaḥ syāt yonau nişiktam śukram pūyeta na sambhaved vā/ stroādināntu karņaśaskulyādisthānavibhāganispattau vịttilābhānna jyesthatvaṁ /”. Sänkarabhāsya, Chapter
II, pada 4, Sūtra 9. 45. “Vāyuh tantrayantradharah, prānāpānodānasamānavyänātmā pravartakah
ceștānām, praņetā māhasaḥ sarvendriyāņām ydyotakaḥ sarvasariradhātu vyūhakaraḥ, sandhānakaraḥ śarirasya, pravartako vācah, harsotsähayoryonih. kseptā bahirmalānām. kartā garbhākřtinām
prāņāpānodānasamānavyānātmā!” Caraka. Sütrasthāna, ch. XII. 46. Caraka, Sūtrasthāna, chapter XII and Suśruta, Nidānasthāna, chapter I. 47. Suśruta-Nidānasthāna, chapter I.
“Teşām mukhyatamaḥ prāṇaḥ ... Isabdoccăraşanihsvāsocchvāsakāśādikāraṇamt apānaḥ asya mütrapurişādivisargah karma kirttiam/vyānah... prāṇāpanadhịtityāgagrahaņādyasya karma ca/samāno pi vyāpya nikhilam
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org