SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ अनुसंधान - १७• 139 Adṛṣtamavagantavyaṁ tasya śaktyādisādhakaṁ // Ibid., v. 106. 37. "Mada aktivat cet pratyekapariḍrste samhatye tadudbhavaḥ" Samkhya Sūtra 22, Chapter III. "Nanu yathā mādakatāśaktiḥ pratyekadravyāvṛttirapi militadravye varttate, evam caitanyamapi syäditi cenna pratyekaparidṛste sati sāṁhatye tadudbhavḥ sambhavet / Prakṛte tu pratyekaparidṛṣṭatvam nāsti / ...... nanu samuccite caitanyadarśanena pratyekabhūte sūkṣmacaitanyaśaktiranumeya iti cenna anekabhūteṣu anekacaitanyaśaktikalpanāyāṁ gauraveņa lāghayādekasyaiva nityacitsvarüpasya kalpanaucityāt/" Samkhyapravacanabhāṣya, Vijñānabhiksu, p. 18. cf. also "Bhûtagataviseṣaguṇānāṁ sajätiyakāraṇaguṇajanyatayā kāraṇe caitanyaṁ vină dehe caitanyasambhavāt /" Ibid. Madye madaśaktirna guṇaḥ madyarambhakānām pistagudamadhvādinām yat yasya karma tat karmabhirārabdhaṁ svasvakarmavirodhikarma yaducyate prabhāva iti / Caitanyādikaṁ na karma // Gaṇgādhara's Jalpakalpataru, 1867, Calcutta, Vide Positive Sciences of the Ancient Hindus. Dr. B. N. Seal, p. 241. 38. Vayuvat sañcārāt vāyavaḥ prasiddhaḥ / asmākam nāyaṁ niyamaḥ yadindriyavṛttiḥ krameṇaiva bhavati naikadā jātisānkaryasya asmākam adoṣatvāt samagrisamavadhāne sati anekairapindriyaiḥ ekadaikavṛttyutpadane bädhakam nästi", Pravacanabhāṣya, Ch. II, sūtra 31. 32, p. 88.; Manodharmasya kāmādeḥ, prāṇakṣobhatayā sāmānādhikaraṇyenaiva aucityāt", Ibid. 39. Sāmānyakaraṇavṛttiḥ prāṇādyā vāyavaḥ pañca / Sāṁkhyadarśana, chapter II, Sutra 31; Samkhyakārikā, 29. Prana, breath, the ordinary inspiration and expiration; apana, downward breath, the air or vital force acting in the lower parts of the body; samana, collective breath, so named from conducting equally the food, etc. through the body; udāna ascending breath, the vital force that causes the pulsations of the arteries in the upper portions of the body from the naval to the head, and vyāna separate breath, "by which internal division and diffusion through the body are effected" (Gauḍapada, Wilson, p. 105). This is not very intelligible, but as vyāna is connected in the SamkhyaTattva-Kaumudi with the skin, the subtle nerve-force by which sensibility is given to the skin or outer surface of the body is probably meant. It is also connected with the circulation of the blood along the surface, the great arteries being under the action of udāna (71) (In the Atmabodha "Knowledge of the soul", a Vedic poem as asigned to the great commentator Sankaracharya, the soul is said to be enwrapped "in five investing sheaths or coverings" (Kosh cf. Fr. Cosse, Ir Gael Coch-al, a pod or husk). The third of these is called prāṇamaya, i. e. "the sheath composed of Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520517
Book TitleAnusandhan 2000 00 SrNo 17
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2000
Total Pages274
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy