SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ अनुसंधान - १७ • 138 Jivavicāra, Pamca vi imdiyapānā maṇavaeikāyesu tiāāi balapāṇā / 21. Gommaṭasāra, Jivakāṇḍa, p. 90. 22. Jivavicära, vv. 42-43. "Ekendriyeṣu-pṛthivyādiṣu catvāraḥ, prāṇāḥ sparśanendriyocchvasayuḥkayabalrūpaḥ dvīndriyeṣu catvārasta eva vāgbalarasanendriyayutah sat prāṇā bhavanti tatha trindriyeṣu ṣat prāṇāsta eva ghrāṇendriyanvitāḥ sapta bhavanti tatha caturindriyeṣu saptaiva cakṣurindriyasahitā aṣtau prāṇā bhavanti/tatha asam ñipañcendriyeșu aṣṭau ta eva śrotrendriyayuta nave prāṇā bhavanti/tathā sam ñipañcendriyeṣu ngvata eva manoyuktā daśa prāṇā bhavnti/" Ibid., (Commentary), p. 2. 23. "Madaśaktivat vijñānaṁ/pṛthivyädini bhūtäni catvāri tatvāni/tebhya eva dehākārapariṇatebhyaḥ madaśaktivat caitanyaṁupajāyate /" Nyayamañjari, Jayanta, Ahnika, 7. p. 437 ff. 24. "Padmādiṣu prabodhasammilanavat tadvikāraḥ /" Sütra 19, Ahnika I; Chapter III, Gautama's Nyāya Sūtra, p. 169. 25. "Ayaso ayaskāntābhigamanavat tadupasarpanam," Ibid., Sūtra 22, p. 171. 26. Positive Sciences of the Ancient Hindus, Dr. B. N. Seal, p. 239. 27. "Varṣāsu ca svedādinā anatidaviyasaiva kālena dadhyādyavayavā eva calantaḥ pūtanädikṛmirūpā upalabhyante/", Nyāyamañjari, Ahnika 7, Bhūta-Caintanypakṣa, p. 440; The positive Sciences of the Ancient Hindus, p. 240. 28. Pṛthivyadimahābhūtakāryamātramidam jagat / Na cātmādṛṣṭasadbhāvaṁ manyante Bhutavādinaḥ // ŚastraVārtāsamuccaya, Haribhadrasūri, Ist stabaka, v. 30. 29. "Acetanāni bhūtāni na taddharmo na tatphalam/ Cetana asti ca yasyeyaṁ sa evātmeti căpare //", Ibid., v. 31. 30. Yadiyam bhutadharmaḥ syāt pratyekam teṣu sarvadā / upalabhyeta sattvādikaṭhinatvādayo yatha // Ibid., v. 32. 31. Śakrirupeņa să teṣu sadā'to nopalabhyate / Na ca tenapi rūpeņa satyasatyeva cenna tat // Ibid., v. 33. 32. Śakticetanayoraikyaṁ nānātvaṁ vā'tha sarvathā/ Aikye să cetanaiveti nānātve anyasya sa yutaḥ // Ibid., v. 34. 33. Anabhivyaktirapyasyā nyāyato nopapadyate/ Abṛtirna yadanyena tattvasaṁkhyāvoridhataḥ / Ibid., v. 35. 34. Kathinyabodharūpāṇi bhūtānyadhyakṣasiddhitah / Cetana tu na tadrūpā sā katham tatphalam bhavet // Ibid., v. 43. 35. Pratyekamasati teṣu na syad reṇutailavat/ sati cedupalabhyeta bhinnarüpeṣu sarvadā // Ibid., v. 44. 36. Tasmāt tadātmano bhinnaṁ saccitraṁ cātmayogi ca/ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520517
Book TitleAnusandhan 2000 00 SrNo 17
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2000
Total Pages274
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy