________________
31LHET-810 • 141
śariram vahninā saha / dvisaptati sahasreșu nāļirandhreșu samcaran bhuktapitarasăn samyagānayan dehapustrikrt / udānah karmāsya dehonnayanotkramaņādi prakirttitam // tvagādidhatunāsruya pañcanāgadayah sthitāh udgārādi nimesādi kşutpipāsādikaṁ kramāt / tandrāprabhști mohadi (sophādi) teşāṁ karma prakirttitam /" Sangitaratnākara, Sārangadava, vv. 60-67, chapter I. Vol. I. pp. 41-42. cf. the summary in Raja Sourindra Mohan Tagore's edition of the
Sangitadarpaņa, See also Kalyāņakāra. 3. 3. p. 32. 48. Vide the Positive Sciences of the Ancient Hindus, p. 230. 49. Unapañacādaśadvāyurudite putrāḥ / te sarve apajāḥ indreņa devatvam
prānitāḥ śarirāntarbāhyabhedena daśadhā /” Bhāgavataţikāyās
Sridharasvāmin, Vide Sabdakalpadruma, 4th Kāņda, p. 342. 50. Prāṇāpānau tathā vyānasamānodānasamjñakān / Nāgam Kūrmam ca
Krkaraṁ Devadattam Dhanañjayam // Sangitaratnākara, Ch. I. V. 59, p. 41, Vol. I. "Prāņāpānau tathā vyānasamānodānasamjñakāḥ/Nāgah Kūrmáca Kļkaro Devadattadhanañjayau II” Sangitadarpaņam of Catura Dāmodara, Ch. I,
V. 50. 51. Sangitaratnākara. Vol. I, ch. I, vv. 60-67, pp. 41-42.
“Šabdoccāraṇam (vāņnişpattikāraṇam niņśvāsaḥ ucсhvāsaḥ (antarmukhaśvāsaḥ) tandrādināṁ kāraṇam (sādhanam) prāņavāyuh, Vinmatraśukrādivahatvomapānasya karma, ākuñcanaprasāraņādi vyānasya karma jneyam / aśitapitādinām samatānayanadvātā śarirasya posaņaṁ samānasya karma / udānavāyuh urddhayānayanameva asya karma, nāgādayaḥ nägakūrmakřkara-devadattadhananjayarūpāḥ pañcavāyavaḥ/eteșāṁ karmāņi ca yathākramam udgāronmilanaksudhājananavijțmbhanamoharūpāņi / Sangitadarpaņa, chapter I, śloka 43-48. cf. “Prāṇaḥ prāgvrttirucchvāsādikarmā/ Apānahavägvrttirutsargāpikarmā | Vyānaḥ tayoḥ sandhau vartamānaḥ viryavatkarmahetuḥ / Udānah ürddhvavrttiḥ atkräntyādi hetuḥ / samānaḥ samaḥ sarvesu angeșu yaḥ annarasān nayati/iti./”. Šārkarabhâsya, chapter II, pāda 4, sätra 2. Vide
Positive Science of Ancient Hindus, p. 230-31. 52. Biology, p. 16. 53. Ibid. 54. Ibid. pp. 25-26. 55. Ibid. 56. Ibid., p. 33.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org