SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ 31LHET-810 • 141 śariram vahninā saha / dvisaptati sahasreșu nāļirandhreșu samcaran bhuktapitarasăn samyagānayan dehapustrikrt / udānah karmāsya dehonnayanotkramaņādi prakirttitam // tvagādidhatunāsruya pañcanāgadayah sthitāh udgārādi nimesādi kşutpipāsādikaṁ kramāt / tandrāprabhști mohadi (sophādi) teşāṁ karma prakirttitam /" Sangitaratnākara, Sārangadava, vv. 60-67, chapter I. Vol. I. pp. 41-42. cf. the summary in Raja Sourindra Mohan Tagore's edition of the Sangitadarpaņa, See also Kalyāņakāra. 3. 3. p. 32. 48. Vide the Positive Sciences of the Ancient Hindus, p. 230. 49. Unapañacādaśadvāyurudite putrāḥ / te sarve apajāḥ indreņa devatvam prānitāḥ śarirāntarbāhyabhedena daśadhā /” Bhāgavataţikāyās Sridharasvāmin, Vide Sabdakalpadruma, 4th Kāņda, p. 342. 50. Prāṇāpānau tathā vyānasamānodānasamjñakān / Nāgam Kūrmam ca Krkaraṁ Devadattam Dhanañjayam // Sangitaratnākara, Ch. I. V. 59, p. 41, Vol. I. "Prāņāpānau tathā vyānasamānodānasamjñakāḥ/Nāgah Kūrmáca Kļkaro Devadattadhanañjayau II” Sangitadarpaņam of Catura Dāmodara, Ch. I, V. 50. 51. Sangitaratnākara. Vol. I, ch. I, vv. 60-67, pp. 41-42. “Šabdoccāraṇam (vāņnişpattikāraṇam niņśvāsaḥ ucсhvāsaḥ (antarmukhaśvāsaḥ) tandrādināṁ kāraṇam (sādhanam) prāņavāyuh, Vinmatraśukrādivahatvomapānasya karma, ākuñcanaprasāraņādi vyānasya karma jneyam / aśitapitādinām samatānayanadvātā śarirasya posaņaṁ samānasya karma / udānavāyuh urddhayānayanameva asya karma, nāgādayaḥ nägakūrmakřkara-devadattadhananjayarūpāḥ pañcavāyavaḥ/eteșāṁ karmāņi ca yathākramam udgāronmilanaksudhājananavijțmbhanamoharūpāņi / Sangitadarpaņa, chapter I, śloka 43-48. cf. “Prāṇaḥ prāgvrttirucchvāsādikarmā/ Apānahavägvrttirutsargāpikarmā | Vyānaḥ tayoḥ sandhau vartamānaḥ viryavatkarmahetuḥ / Udānah ürddhvavrttiḥ atkräntyādi hetuḥ / samānaḥ samaḥ sarvesu angeșu yaḥ annarasān nayati/iti./”. Šārkarabhâsya, chapter II, pāda 4, sätra 2. Vide Positive Science of Ancient Hindus, p. 230-31. 52. Biology, p. 16. 53. Ibid. 54. Ibid. pp. 25-26. 55. Ibid. 56. Ibid., p. 33. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520517
Book TitleAnusandhan 2000 00 SrNo 17
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2000
Total Pages274
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy