Book Title: Anusandhan 1998 00 SrNo 12
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 49
________________ 44 दद्ध्यानय । दधि आनयेत्यर्थः ॥ मीमांसक - सौगतान्मोहः ॥२८९।। व्यतिरेकाद् भवापायौ घटस्यान्वयतः स्थितिः । यदि किं न तदाऽश्लेषि घटयोरपि तत्त्रयम् ॥ वाच्यानुबद्धं हि वाचकम् । यत्किचित् त्रित्ववच्च । अन्यथा खरविषाणादिवदवस्तुत्वमिति ।।२९०॥ रविरावियते कस्मा-ल्लोहकारत्वधीः कुतः । कस्माच्च कर्मबन्धः स्याद् वद विश्वत्रयेश्वर ! ।। 'घनयोगाद्' इति प्रत्युत्तरी(रि)तम् ॥ घन इति श्रुते मेघत्वाभ्युदयश्चेदयोघनादित्वविगमो घनत्वावस्थितिरित्यादि ॥२९१॥ आदिमध्यावसानस्थः पकार: स्वीयपर्ययैः । पवनं वपनं चैव वनपं व्यञ्जयत्यसौ । पवने यथा-पकारस्यातस्त्वाद् वपनस्योद्गमः । पवनस्य विपर्ययः साधारणवर्णसमूहस्याऽवस्थानमित्यादि ॥२९२॥ द्रव्यतः क्षेत्रत: कालाद् भावतः स्वपराश्रयात् । मिथोऽमी प्रतिपद्यन्ते हेतुमद्धेतुरूपताम् । नहि कश्चिद्धेतुरेव हेतुमानेवेत्यादितया सुवचः ॥२९३।। आग्ग(अगा)दावबलादौ चा-नुत्तरादौ प्रवर्तते । अभावो देशभावश्च सर्वभावो नकारतः ।। न गच्छतीत्यगः । अल्पं बलं यस्याः साऽबला । नास्त्युत्तरमस्मात्पर मित्यनुत्तरं सर्वोत्तरमनुत्तममिति यावत् ॥२९४॥ कुमारशब्दः प्राच्याना-माश्विनं मासमूचिवान् । कीर्त्यते द(दा)क्षिण(णा)त्यानां चौरस्त्वोदनवाचकः । न चैतन्निन्द्यम् , “वर्त्तका शकुनौ प्राचा-मुदीचां हन्त वर्तिका" । इत्यादिप्रामाण्यात् ॥२९५।। 'षड्गुरु' रिति शब्दः शत-मशीतिमाख्यत् पुरोपवासानाम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140