Book Title: Anusandhan 1998 00 SrNo 12
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
80
किञ्च चतुर्मासीकृते स्तम्भनपुर-छायापुरी-भृगुकच्छनिकटग्रामग्रामीणग्रामनिविवत्सितझगडियाप्रभृतीनां श्रमणोपासका अतीवाभ्यर्थनां कृतवन्तः, स्तम्भननगरनिवासिनः पुनः पुनरायान्ति, अस्मिन् विषये श्रीमतां श्रीमती आजैव प्रमाणम् । सपरिवाराणां पूज्यानां श्रीमतां विजयनन्दनसूरिकुञ्जराणां च तनुलताकुशलोदन्तमभिलषामि। किङ्कराहँ किमपि कार्य कृपयाऽऽदेश्यम् । शिक्षावचनसुधासारैः सिञ्चनीयोऽयं जनः । अनलनिधिनिधीन्दुज्ञापिते विक्रमाब्दे
मधुबहुलनवम्यां मङ्गलेऽलेखि लेखः । बहुरसदरसातो लादिना किङ्करेण
प्रतिवचनप्रतीक्षादत्तचित्तेन मक्षु ॥१॥ वचनविरचनेऽस्मिन् गद्यपद्यानुयाते
विनयपथमतीतं बाललीलानुविद्धम् । सकविकथितदोषं श्लेषलेशानुसारे
किमपि च कठिनं वा क्षम्यमेतत् क्षमेशैः ॥२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140