SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ 80 किञ्च चतुर्मासीकृते स्तम्भनपुर-छायापुरी-भृगुकच्छनिकटग्रामग्रामीणग्रामनिविवत्सितझगडियाप्रभृतीनां श्रमणोपासका अतीवाभ्यर्थनां कृतवन्तः, स्तम्भननगरनिवासिनः पुनः पुनरायान्ति, अस्मिन् विषये श्रीमतां श्रीमती आजैव प्रमाणम् । सपरिवाराणां पूज्यानां श्रीमतां विजयनन्दनसूरिकुञ्जराणां च तनुलताकुशलोदन्तमभिलषामि। किङ्कराहँ किमपि कार्य कृपयाऽऽदेश्यम् । शिक्षावचनसुधासारैः सिञ्चनीयोऽयं जनः । अनलनिधिनिधीन्दुज्ञापिते विक्रमाब्दे मधुबहुलनवम्यां मङ्गलेऽलेखि लेखः । बहुरसदरसातो लादिना किङ्करेण प्रतिवचनप्रतीक्षादत्तचित्तेन मक्षु ॥१॥ वचनविरचनेऽस्मिन् गद्यपद्यानुयाते विनयपथमतीतं बाललीलानुविद्धम् । सकविकथितदोषं श्लेषलेशानुसारे किमपि च कठिनं वा क्षम्यमेतत् क्षमेशैः ॥२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520512
Book TitleAnusandhan 1998 00 SrNo 12
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year1998
Total Pages140
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy