Book Title: Anusandhan 1998 00 SrNo 12
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 52
________________ तत्त्वस्मरणसानन्दै - गुरूपास्तिप्रसादतः। . निरक्षरत्ववादाय देयो हन्त जलाञ्जलिः ॥३१८॥ निगोदाद्यजपर्यन्त - जन्तुभ्यो जगतोऽपि वा। . न पनीपत्यते यस्मात् तस्मादक्षरमक्षरम् ॥ न पनीपत्यते - नाऽत्यन्तं पततीत्यर्थः ॥ अत एव कथंचिद् भेदः कथंचिदभेद इति सार्वत्रिकम् ॥३१९।। यदृच्छा-वर्णसंयोग-कात्ामृतमहोदधिः । नैगमादिनयोात्मा चिरं जीयाज्जिनागमः ॥ स्वरादयोऽकारादयश्चोभये वर्णा इति नैगमः ॥१॥ स्वरादय एवेति संग्रहः ।२।। अकारादय एवेति व्यवहारः ।३।। तात्कालिका एवेति ऋजुसूत्रः ।४॥ - - वर्णः अक्षरमित्येवं ध्वनय एवेति शब्दः ।५।। भिन्नो वर्णो भिन्नमक्षरमिति समभिरूढः ।६।। वर्ण्यमान एव वर्ण इत्येवमेवंभूतः ७॥ अस्यातोऽमी अन्तर्गडवः ॥३२०॥ इति शुश्रूषिता किञ्चिद् यथावद्वर्णमातृका । हेयोपादेयविज्ञेय-रहस्याभ्याससिद्धये ॥ अन्यत्र केवलि-पूर्विभ्यः प्राग्भारस्य दुस्तरत्वात् । नयानपद्रोहो यथावत्त्वम् ।१॥ __ अथवा साध्विदमुच्यते - तीर्थे ज्ञातसुतस्य सर्वजनतानन्दैकहेतोरियं या शाखाऽप्रथि पार्श्वचन्द्रनिता तत्राऽभवन् पाठकाः । ये रामेन्दुपदा जिनेन्द्रपदवीपाथेयभाजोगत - च्छिष्यस्याऽक्षयचन्द्रवाचकमणेः पादप्रसादोऽवतात् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140