________________
मुनिकुमुदचन्द्रिका टीका, पूर्वाङ्गेन सह संबन्धस्य निरूपणम्. . णोपासकचरित्रचित्रणपुरस्सरमगारधर्मः प्रतिबोधितः, इह चानगारधर्ममुररीकृत्य ये तद्भवमोक्षगामिन आयुषोऽवसानसमये केवलं पाप्य धर्मदेशनामदत्त्वैव मोक्षं गतवन्तस्तेषां चरित्रप्ररूपणपूर्वकमन्तकृतदशाख्यमष्टममङ्गं मरूप्यते ।
अत्रान्तकृतकेवलिना नगराणि, उद्यानानि, यक्षायतनानि वनपण्डानि, समवसरणानि, राजानः, अम्बाः, पितरः, धर्माचार्याः, धर्मकथाः, ऐहलौकिक-- पारलौकिका ऋद्धिविशेषाः, भोगपरित्यागाः, प्रव्रज्याः, पर्यायाः, श्रुतपरिग्रहाः, तपउपधानानि, संलेखनाः, भक्तमत्याख्यानानि पादपोपगमनानि, अन्तक्रियाश्चइत्यादीनि वर्ण्यन्ते, तत्रेदमादिसूत्रम्-. इस सूत्र में अनगार धर्म को स्वीकार कर जो तद्भव-(उसी भवमें) मोक्षगामी हैं और जिन्होंने आयुष्य के अन्त समय में केवलज्ञान प्राप्तकर धर्मदेशना दिये बिना ही मुक्ति प्राप्त कर ली है। ऐसे महापुरुषों का चरित्र वर्णन करने वाला अन्तकृतदशा नामक आठवें अंग का प्ररूपण करते हैं। ..... ..........
यहाँ अन्तकृत केवलियों के जीवनवृत्तान्त से सम्बन्ध रखने वाले नगर, उद्यान, यक्षायतन, वनषण्ड, समवसरण, राजा, माता, पिता, धर्माचार्य, धर्मकथा, ऐहलौकिकपारलौकिक ऋद्धिविशेष, भोगपरित्याग, प्रव्रज्या, पर्याय, श्रुतपरिग्रह, तप उपधान, संलेखना; भक्तप्रत्याख्यान, पादपोपगमन, अन्तक्रिया आदि का वर्णन किया जाता है। उसका यह प्रथम सूत्र है :
આ સત્રમાં અનગાર ધર્મને સ્વીકાર કરીને જે તદ્દભવ-(તે જ ભવમાં) એક્ષગામી , તથા જેઓએ આયુષ્યના અન્તસમયે કેવળજ્ઞાન પ્રાપ્ત કરી ધર્મદેશના દીધા વિના જ મુકિત પ્રાપ્ત કરી લીધી છે, એવા મહાપુરુષોનાં ચરિત્ર વર્ણન કરવાવાળા अन्तकृतदशा नामनाममा म गर्नु ५३४ शम्मे छीस.. છે અને અહીં અન્નકૃતકેવલિઓનાં જીવનવૃત્તાન્તથી સંબંધ રાખવાવાળા નગર, ઉદ્યાન, यक्षायतन, वन, सभवस२३, २०, माता, पिता, पाया, धर्मथा, घडली પારલૌકિક ત્રાદ્ધિવિશેષ, ભેગપરિત્યાગ, પ્રવજ્યા, પર્યાય, શ્રતપરિગ્રહ, તપઉપધાન, સંખના, ભકતપ્રત્યાખ્યાન, પાદપેપગમન, અંતક્રિયા આદિનું વર્ણન કરવામાં આવે छ. तेनु मा प्रथम सूत्र छ: