Book Title: Antkruddashanga Sutram
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 364
________________ २९२ अन्तकृतदशाङ्गसूत्रे सूत्रानुसारेण सम्यगाराध्येति भावः, 'जेणेव अज्जचंदणा अज्जा' यत्रैव आर्यचन्दनाsse 'तेणेव उवागच्छन्' तत्रैव उपागच्छति, 'उवागच्छित्ता अजचंदणं अनं बंदर णमंस' उपागत्य आर्यचन्दनामार्यां वन्दते नमस्यति, 'वंदना णमंसित्ता वहहिं चउत्थेहिं जाव भावेमाणी' वन्दित्वा नमस्यित्वा बहुभिश्चतुर्थैर्यावद् भावयन्ती = अनेकविधैश्चतुर्थादिमासार्धमासपर्यन्तैस्तपःकर्मभिरात्मानं भावयन्ती 'विहरइ' विहरति । 'तए णं सा महासेणकण्हा अज्जा' ततः खलु सा महासेनकृष्णाऽऽर्या 'तेणं ओरालेणं जाव उवसोभेमाणी २ चि' तेन उदारेण तपसा यावत् उपशोभमाना २ तिष्ठति ॥ म्रु० १७ ॥ ॥ मूलम् ॥ तए णं तीसे महासेणकण्हाए अज्जाए अण्णया कयाई पुव्वरत्तावरन्तकाले चिंता, जहा खंदयस्स जाव अज्जचंदणं अजं आपुच्छर जाव संलेहणा, कालं अणवखमाणी विहरs | तणं सा महासेणकण्हा अज्जा अज्जचंदणाए अज्जाए अंतिए सामाइयाई एक्कारस अंगाई अहिजित्ता, बहुपडिपुन्नाई सत्तरस वासाईं परियायं पालइत्ता, मासियाए संलेहणाए अप्पाणं झूसेत्ता, सट्ठि भाई अणसणाए छेदेत्ता, जस्सट्राए कीरइ जाव तम आराहेइ, चरिमउस्सासणीसासेहिं सिद्धा बुद्धा ॥ सू० १८ ॥ वर्ष तीन सौ साठ दिन का माना गया है । इस तप में चढना ही है उतरना नहीं है । बाद में वह आर्या जहाँ आर्यचन्दनबाला आर्या थी वहाँ आयी, और उन्हें वन्दन - नमस्कार किया । अनन्तर बहुत सी चतुर्थ आदि तपस्यायें करती हुई विचरने लगी । उन कठिन तपस्याओं के कारण वह आर्या अत्यन्त दुर्बल होगयी, तथापि आन्तरिक तेज के कारण अत्यन्त शोभायमान थी ॥ सू० १७ ॥ માનવામાં આવ્યા છે. આ તપમાં ચઢવું જ છે ઉતરવાનું નથી. પછી જયાં આ ચંદનખાલા આર્યાં હતી ત્યાં તે આર્યાં આવી અને તેમને વંદન નમસ્કાર કર્યાં. અનતેર ચતુર્થ આદિ ઘણી તપસ્યાએ કરતી થકી વિચરવા લાગી. એ કઠિણુ તપસ્યાને કારણે તે આર્યાં અત્યંત દુ લ થઇ ગઇ, તથાપિ આંતરિક તેજને કારણે અત્ય’ત शोलायमान हुती. (सू० १७ )

Loading...

Page Navigation
1 ... 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392