Book Title: Antkruddashanga Sutram
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 362
________________ २९० अन्तकृतदशाङ्गस्त्रे यथा काल्यादयो निष्क्रान्तास्तथैवेयमपि । परमस्या वर्णने 'णवरं' विशेषः अयम्- यदियम् 'आयंबिलवडूमाणं तवोकम्मं उवसंपज्जित्ताणं विहरई' आचामाम्लवर्द्धमानम् = आचामाम्लं वर्द्धमानं यस्मिन् तपःकर्मणि तद् आचामाम्लवर्द्धमानम्, तपःकर्म उपसंपद्य विहरति, 'तं जहा' तद्यथा तदेव दर्शयतिआयंबिलं ' इत्यादिना । 'आयंबिलं करेइ' आचामाम्लं करोति, 'करिता चउत्थं करेइ, करिता वे आयंबिलाई करेइ' कृत्वा चतुर्थं करोति, कृत्वा द्वे आचामामले करोति, 'करिता चउत्थं करे, करिता तिण्णि आयंबिलाई करेई' कृत्वा चतुर्थं करोति, कृत्वा त्रीणि आचामाम्लानि करोति, 'करिता चउत्थ करे' कृत्वा चतुर्थं करोति, 'करिता चत्तारि आयंविलाई 'करेड़' कृत्वा चत्वारि आचामाम्लानि करोति, 'करिता चउत्थं करेड' कृत्वा चतुर्थी करोति, 'करिता पंच आयंविलाई करेइ' कृत्वा पञ्च आचामाम्लानि करोति, 'करिता उत्थं करे' कृत्वा चतुर्थं करोति, 'करिता छ आयंविलाई करेड़' कृत्वा पडाचामांम्लानि करोति, 'करिता चउत्थं करेड' कृत्वा चतुर्थ करोति, 'करिता ' कृत्वा, अनेन प्रकारेण क्रमश 'एकोत्तरियाए बुडीए' एकोत्तरिकया हृद्धया 'आयंविलाई वğति चउत्थंतरियाई' आचामाम्लानि वर्द्धन्ते चतुर्थान्तरितानि । स्वामीने कहा- हे जम्बू ! इस अध्ययन में महासेनकृष्णा का वर्णन है । यह भी महाराज श्रेणिक की रानी और महाराज कूणिक की छोटी माता थी । यह भी भगवान महावीर के समीप उपदेश सुनकर प्रव्रजित हुई, और चन्दनबाला आर्या की आज्ञा से 'आयम्बिल - वर्द्धमान' नामक तप करने लगी । सर्वप्रथम इसने आयम्बिल किया। दूसरे दिन उपवास किया । फिर दो आयम्बिल किये, उपवास किया। तीन आयम्बिल किये, उपवास किया। चार आयम्बिल किये, उपवास किया। पांच आयम्बिल किये, उपवास किया । यों बीच २ में उपवास करती हुई एक सौ आयम्बिल तक किये और જમ્મૂ! આ અધ્યયનમાં મહાસેનકૃષ્ણાનું વર્ણન છે. આ પણ મહારાજ શ્રેણિકની રાણી અને મહારાજ કૃણિકની નાની માતા હતી. એ પણ ભગવાન મહાવીરની પાસે ઉપદેશ . સાંભળી પ્રત્રજિત થઈ અને ચંદનમાળા આય઼ની આજ્ઞાથી ‘આયખિલ વમાન” નામનું તપ કરવા લાગી. સૌથી પહેલાં તેમણે આયખિલ કર્યું, ખીજે દિવસે ઉપવાસ કર્યાં, પછી એ આયખિલ કર્યાં, ઉપવાસ કર્યાં, ત્રણ આયખિલ કર્યાં, ઉપવાસ કર્યાં, ચાર मायें जिस य, उपवास य; यांय आय मिस य, उपवास ये, मेभ वयवयभां 6 J

Loading...

Page Navigation
1 ... 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392