Book Title: Antkruddashanga Sutram
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 361
________________ मुनिकुमुदचन्द्रिका टीका, पितृ सेनकृष्णाचरितम् . २८९ अनेन प्रकारेण कृतस्य तपःकर्मण 'एकाए' एकस्याः परिपाट्याः 'कालो' काल: 'एक्कारश मासा पनरस य दिवसा' एकादश मासाः पञ्चदश च दिवसाः, 'चउन्हं तिष्णि वरिसा दस य मासा' चतसृणां कालस्त्रीणि वर्षाणि दश च मासा, 'सेसं तहेव जाव सिद्धा' शेषं तथव यावत् सिद्धाः = अस्याः सिद्धिपर्यन्तमवशिष्टं वर्णनं कालीवद विज्ञेयम् ।। सू० १५ ॥ [ पितृसेनकृष्णानामकं नवममध्ययनं समाप्तम् ] ॥ मूलम् ॥ एवं महासेणकण्हा वि, णवरं आयंबिलवड्ढमाणं तवोकम्मं उवसंपजित्ताणं विहरइ, तं जहा-आयंबिलं करेइ, करित्ता चउत्थं करेइ, करिता बे आयंबिलाई करेइ, करित्ता चउत्थं करेइ, करिता तिणि आयंबिलाई करेइ, करिता उत्थं करेइ, करिता चत्तारि आयंबिलाई करेइ, करिता चउत्थं करे, करिता पंच आयंबिलाई करेइ, करिता चउत्थं करे, .. करिता चउत्थं करेइ, करिता छ आयंबिलाई करेइ, करिता चउत्थं करेइ, करिता एकोत्तरियाए बुड्ढीए आयंबिलाई वड्ढति चउत्थंतरियाई, जाव आयंबिलसयं करेइ, करिता चउत्थं करेइ ॥ सू० १६ ॥ ॥ टीका ॥ ' एवं ' इत्यादि । 'एवं महासेणकण्हा वि' एवं महासेनकृष्णाऽपि सम्पूर्ण की। इसकी एक परिपाटी में ग्यारह महीना पन्द्रह दिन लगे, चारों परिपाटियों में कुल तीन वर्ष दस महीने लगे । इस प्रकार तप करके अन्तसमय सिद्धपद को प्राप्त हुई || सू० १५ ।। [ पितृसेनकृष्णानामक नवम अध्ययन समाप्त ] दसवें अध्ययन में जम्बूस्वामी के प्रश्न करने पर सुधर्मा પરિપાટીમાં અગીયાર મહિના પંદર દિવસ લાગ્યા. ચારેય પરિપાટીએામાં કુલ ત્રણ વર્ષાં દશ મહિના લાગ્યા. આ પ્રકારે તપ કરીને અંતસમયે સિદ્ધપદને પ્રાપ્ત થઇ (સૂ॰ ૧૫) [ પિતૃસેનકૃષ્ણાનામનું નવમ અધ્યયન સમાપ્ત ] દશમા અધ્યયનમાં જ ખૂસ્વામીએ પ્રશ્ન કરવાથી સુધર્માવામીએ કહ્યું-ડે

Loading...

Page Navigation
1 ... 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392