Book Title: Antkruddashanga Sutram
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 350
________________ २७८ • अन्तकृतदशाङ्गमत्र चतुर्थ करोति, 'करित्ता सबकामगुणियं पारेइ' कृत्वा सर्वकामगुणितं पारयति, 'पारिता छटुं करेइ' पारयित्वा पष्ठं करोति, 'करित्ता सव्यकामगुणियं पारेइ' कृत्वा सर्वकामगुणितं पारयति । इति. 'चउत्थी लया' चतुर्थी लता ॥ ४ ॥ ___'चोदसमं करेइ' चतुर्दशं करोति, 'करित्ता सव्वकामगुणिय पारेइ' कृत्वा सर्वकामगुणितं पारयति, 'पारिता सोलसमं करेइ' पारयित्वा पोडशं करोति, 'करित्ता सन्चकामगुणियं पारेइ' कृत्वा सर्वकामगुणितं पारयति, 'पारिता चउत्थं करेइ' पारयित्वा चतुर्थ करोति, 'करित्ता सव्वकामगुणिय पारेइ' कृत्वा सर्वकामगुणितं पारयति, 'पारित्ता छटुं करेइ' पारयित्वा षष्ठं करोति, ‘करित्ता सबकामगुणिय पारेइ' कृत्वा सर्वकामगुणितं . पारयति, 'पारिता अट्टमं करेइ' पारयित्वा अष्टमं करोति, 'करित्ता सव्वकामगुणियं पारेइ' कृत्वा सर्वकामगुणितं पारयति, 'पारित्ता दसमं करेइ' पारयित्वा दशम करोति, 'करित्ता सव्वकामगुणियं पारेइ' कृत्वा सर्वकामगुणितं पारयति, 'पारित्ता दुवालसमं करेइ' पारयित्वा द्वादशं करोति, 'करित्ता सव्यकामगुणियं पारेइ' कृत्वा सर्वकामगुणितं पारयति । इति 'पंचमी लया' पञ्चमी लता ॥५॥ . 'छठं करेइ' षष्ठं करोति, 'करित्ता सव्वकामगुणियं पारेइ' कृत्वा सर्वकामगुणितं पारयति, 'पारिता अट्टमं करेइ' पारयित्वा अष्टमं करोति, 'करित्ता सबकामगुणियं पारेइ' कृत्वा सर्वकामगुणितं पारयति, 'पारिता दसमं करेइ' पारयित्वा दशमं करोति, 'करित्ता सव्वकामगुणियं पारेइ' कृत्वा सर्वकामगुणितं पारयति, 'पारिता दुवालसमं करेइ' पारयित्वा द्वादशं करोति, 'करिता सव्वकामगुणियं पारेइ' कृत्वा सर्वकामगुणितं पारयति, 'पारित्ता चोइसमं करेइ' पारयित्वा चतुर्दशं करोति, 'करित्ता सकामगुणियं पारणा किया, यह चौथी लता हुई। पाँचवी लता छ, किया छ के पारणे सात किया, सात के पारणे उपवास किया, उपवास के पारणे वेला किया, इसी तरह तेला, चोला और पचोला करके पारणा किया, यह पाँचवीं लता हुई। इसके बाद छठी लता में बेला किया, बेला के पारणे तेला, तेला के पारणे चोला, चोला के पारणे पाँच, इसी तरह छह किया, सात किया, और सात के पारणे के बाद વાસને પારણે છઠ્ઠ કરી પારણું કર્યું. આ ચેથી લતા થઈ. પાંચમી લતામાં છ કર્યા, . સાત કર્યો, સાતના પારણે ઉપવાસ કર્યો, ઉપવાસના પારણે છઠ્ઠ કર્યો, એવી રીતે અદમ, ચેલા અને પચેલા કરી પારણા કર્યા. આ પાંચમી લતા થઈ. ત્યારપછી છઠ્ઠી લતામાં છઠ્ઠ કર્યો, છઠના પારણે અટ્ટમ, અમન પારણે ચૌલા, ચીલાના પારણે પાંચ,

Loading...

Page Navigation
1 ... 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392