Book Title: Antkruddashanga Sutram
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
अन्तकृतदशाङ्गसूत्रे
२८०
'सेसं तहेव जाव सिद्धा' शेषं तथैव यावत् सिद्धा । व्रतानन्तरं सिद्धिप्राप्तिपर्यन्तमस्या अपि वर्णनं कालीवदेव विज्ञेयम् ॥ सू० १३ ॥ [वीरकृष्णानामकं सप्तममध्ययनं समाप्तम् ] ॥ मूलम् ॥
अथाष्टममाह
एवं रामकण्हा वि णवरं भदोत्तरपडिमं उवसंपजित्ताणं विहरइ, तं जहा - दुवालसमं करेइ, करिता सवकामगुणियं पारेs, पारिता चोइसमें करेइ, करिता सवकामगुणियं पारेड़, पारिता सोलसमं करेइ, करिता सवकामगुणियं पारेड़, पारिता अट्ठारसमं करेइ, करिता सवकामगुणियं पारेइ, पारिता वीसइमं करेइ, करिता सव्वकामगुणियं पारेइ । पढमा लया ॥ १ ॥
सोलसमं करेइ, करिता सवकामगुणियं पारेs, पारिता अट्टारसमं करेइ, करिता सवकामगुणियं पारेड़, पारिता वीसइमं करे, करिता सवकामगुणियं पारेइ, पारिता दुवालसमं करे, करिता सवकामगुणियं पारेइ, पारिता चोदसमं करेइ, करिता सवकामगुणियं पारेड । बीया लया ॥ २ ॥
वीसइमं करेइ, करिता सवकामगुणियं पारेइ, पारिता दुवालसमं करेइ, करिता सवकामगुणियं पारेइ, पारिता चोदसमं करेइ, करिता सवकामगुणियं पारेइ, पारिता सोलसमं
दिन लगे । उसके बाद वह वीरकृष्णा आर्या काली आर्या के समान सभी कर्मों को पाकर मोक्ष पद को प्राप्त हुई || सू० १३ ॥ [ वीरकृष्णा-नामक सातवाँ अध्ययन समाप्त ]
આમાં આઠ માસ પાંચ દિવસ લાગે છે. આ રીતે તેમણે ચારેય પરિપાટી કરી, જેમાં બે વર્ષ આઠ માસ વીશ દિવસ લાગ્યા, તે પછી તે વીરા આર્યાં કાલી આર્યાંની પેઠે સર્વાં કર્માંને ખપાવી પરમપદ મેાક્ષને પ્રાપ્ત થઇ ( સૂ૦ ૧૩ )
[ વીરકૃષ્ણા નામનું સાતમું અધ્યયન સમાસ.

Page Navigation
1 ... 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392