Book Title: Antkruddashanga Sutram
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
२८३
मुनिकुमुदचन्द्रिका टीका, रामकृष्णाचरितम् 'पारित्ता चोदसमं करेइ' पारयित्वा चतुर्दशं करोति, 'करित्ता सव्वकामगुणिय पारेइ' कृत्वा सर्वकामगुणितं पारयति । इति 'वीया लया' द्वितीया लता ॥२॥
'वीसइमं करेइ' विंशतितमं करोति 'करित्ता सव्वकामगुणियं पारेइ' कृत्वा सर्वकामगुणितं पारयति, 'पारित्ता दुवालसमं करेइ' पारयित्वा द्वादशं करोति, 'करित्ता सव्वकामगुणियं पारेइ' कृत्वा सर्वकामगुणितं पारयति, 'पारिता चोदसमं करेइ' पारयित्वा चतुर्दशं करोति, 'करित्ता सव्यकामगुणियं पारेइ' कृत्वा सर्वकामगुणितं पारयति, 'पारित्ता सोलसं करेइ' पारयित्वा पोडशं करोति, 'करिना सबकामगुणियं पारेई' कृत्वा सर्वकामगुणितं पारयति, 'पारित्ता अट्ठारसमं करेइ' पारयित्वा अष्टादशं करोति, 'करित्ता सव्वकामगुणिय पारेइ' कृत्वा सर्वकामगुणितं पारयति । इति 'तइया लया' तृतीया लता ।।३।।
'चोदसमं करेइ' चतुर्दशं करोति, 'करित्ता सव्वकामगुणियं पारेइ' कृत्वा सर्वकामगुणितं पारयति, 'पारिता सोलसमं करेइ' पारयित्वा षोडशं करोति, 'करित्ता सबकामगुणियं पारेइ' कृत्वा सर्वकामगुणितं पारयति, 'पारित्ता अट्टारसमं करेइ' पारयित्वा अष्टादशं करोति, 'करित्ता सव्वकामगुणियं पारेइ' कृत्वा सर्वकामगुणितं पारयति, 'पारिता वीसइमं करेइ' पारयित्वा विंशतितमं करोति, 'करित्ता सव्वकामगुणियं पारेइ' कृत्वा सर्वकामगुणितं पारयति, 'पारिता दुवालसमं करेइ' पारयित्वा द्वादशं करोति, 'करित्ता सव्वकामगुणियं पारेइ' कृत्वा सर्वकामगुणितं पारयति । इति 'चउत्थी लया' चतुर्थी लता ॥ ४ ॥ .'अट्ठारसमं करेइ, करित्ता सम्बकामगुणियं पारेइ' अष्टादशं करोति, कृत्वा सर्वकामगुणितं पारयति, 'पारित्ता वीसइमं करेइ' पारयित्वा विंशतितम करोति, 'करित्ता सव्वकामगुणियं पारेइ' कृत्वा सर्वकामगुणित पारयति, 'पारित्ता दुवालसमं करेइ' पारयित्वा द्वादशं करोति, 'करित्ता सव्वकामगुणियं पारेइ' कृत्वा सर्वकामगुणितं पारयति, 'पारिता चोदसमं करेइ' पारयित्वा चतुर्दशं पांच, और छ किया। इति द्वितीय लता।
. तृतीय लता में पारणासहित नौ, पाच, छ, सात और आठ किया। चतुर्थलता में छ, सात, आठ, नौ और पांच किया। इसी प्रकार पांचवी लता में भी उन्होंने पारणासहित आठ, नौ, બીજી લતા થઈ.
ત્રીજી લતામાં પારણુ સહિત નવ, પાંચ, છ, સાત અને આઠ કર્યા. ચોથી લતામાં છ, સાત, આઠ, નવ અને પાંચ કર્યા. એજ રીતે પાંચમી લતામાં પણ તેમણે પારણા

Page Navigation
1 ... 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392