Book Title: Antkruddashanga Sutram
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
२३८
7 अन्तकृतदशास्त्रे काली नाम देवी आसीत् , 'वण्णओ' वर्णकः, अस्या वर्णनमन्यदेवीवद् विज्ञेयम् । 'जहा नंदा जाव सामाइयमाइयाई एक्कारस' अंगाई अहिज्जइ' : यथा नन्दा यावत् सामायिकादीनि: एकादश अङ्गानि अधीते यथा नन्दा तथैवेयमपि ज्ञातभगवदागमनवृत्तान्ता भगवत्समीपे गत्वा धर्म श्रुत्वा धर्मश्रवणसंजातवैराग्या भगवत्समीपे प्रजिता । अनन्तरं सामायिकादीनि एकादश अङ्गानि अधीतवती । तथा च 'बहहिं चउत्थछट्टमेहिं जाव अप्पाणं भावेमाणी विहरइ' बहुभिश्वतुर्थषष्ठाष्टमर्यावदात्मानं भावयन्ती विहरति ॥ मू०. २ ॥
॥ मूलम्॥ तए णं सा काली अजा अप्रणया कयाइं जेणेव अज्जचंदणा अजा- तेणेव उवागया, उवागच्छित्ता एवं वयासीइच्छामि 'णं - अजाओ! . तुब्भेहि अब्भणुण्णाया समाणी रयणावलि तवं उवसंपजित्ता.णं, विहरित्तए । अहासुहं देवाणुपिया ! मा. पडिबंधं करेह । तए णं : ‘सा : काली · अज्जा अजचंदणाए : अब्भणुपणाया समाणी . रयणालितवोकम्म उवसंपज्जित्ता. णं विहरइ ॥ सू०३::॥.
| टीका ॥ 'तए णं' इत्यादि । 'तए णं सा काली अजा अण्णया कयाई जेणेव अज्जचंदणा अज्जा तेणेव उवागया, उवागच्छित्ता एवं वयासी' ततः खलु सा- काली आर्या ,अन्यदा कदाचिद् यत्रैव ।आर्यचन्दना आर्या तत्रैव उपागता, कालीदेवी. थी । वह कालीदेवी नन्दा के समान भगवान महावीर : प्रभु के समीप में प्रव्रजित हो सामायिक आदि ग्यारहः अंगों का अध्ययन करने लगी और बहुत सी चतुर्थ-षष्ठ-अष्टमादि तपस्या से आत्मा को भावित करती हुई विचरने लगी ।। सू०२२ ॥ ,
एक दिन वह काली आर्या आर्थचन्दनबाला आर्या के समीप गयी और हाथ जोड वन्दन कर विनय के साथ इस • કાલીદેવી નન્દાની પેઠે ભગવાન મહાવીર પ્રભુની પાસે પ્રજિત થઈ સામાયિક આદિ અગીયાર, અંગેનું અધ્યયન કરવા લાગી અને ઘણું ચતુર્થ ષષ્ઠ અષ્ટમભક્ત આદિ तपस्याथी मामाने मावित. ४२ती वियरवा दाणा (सू०. २) ।
એક દિવસ તે કાલી આર્ય આર્યચન્દનબાલા આની પાસે ગઈ અને હાથ જડી, વંદન નમસ્કાર, કરી વિનયપૂર્વક આ પ્રકારે બલી-હે મહાભાગા! આપની આજ્ઞા

Page Navigation
1 ... 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392