________________
२७०
अन्तकृतदशागसूत्रे आराहेत्ता, दोच्चाए पडिवाडीए चउत्थं करेइ, करित्ता, विगइवज्ज पारेइ, पारिता जहा रयणावलीए तहा एत्थ वि चत्तारि परिवाडीओ, पारणा तहेव । चउण्हं कालो संवच्छरो मासो दस या दिवसा, सेसं तहेव जाव सिद्धा ॥ सू० १२ ॥ [महाकण्हानामगं छ; अज्झयणं समत्तं ]
॥ टीका ।। ‘एवं ' इत्यादि । एवं महाकण्हा वि' एवं महाकृष्णाऽपि = महाकृष्णायाश्चरितं पूर्ववद् बोध्यम् । 'णवरं' अयं विशेषः, एपा 'खुड्डागं सबओभदं पडिमं उपसंपजिनाणं विहरइ' क्षुल्लका सर्वतोभद्रां प्रतिमाम् उपसंपद्य विहरति, 'तं जहा' तद्यथा-'चउत्थं करेइ' चतुर्थ करोति, 'करित्ता सबकामगुणिय पारेइ' कृत्वा सर्वकामगुणितं पारयति, 'पारित्ता छठें करेई पारयित्वा पष्ठं करोति, 'करित्ता सबकामगुणियं पारेइ' कृत्वा सर्वकामगुणितं पारयति, 'पारित्ता अहम करेइ' पारयित्वा अष्टमं करोति, 'करित्ता सव्वकामगुणियं पारेड' कृत्वा सर्वकामगुणितं पारयति, 'पारित्ता दसमं करेइ' पारयित्वा दशमं करोति, 'करित्ता सव्वकामगुणियं पारेइ' कृत्वा सर्वकामगुणितं पारयति, 'पारिता दुवालसमं करेइ' पारयित्वा द्वादशं करोति, 'करित्ता सव्वकामगुणियं पारेइ' कृत्वा सर्वकामगुणितं पारयति, 'पारित्ता अट्ठमं करेइ' पारयित्वा अष्टमं करोति, 'करिना
इसी प्रकार राजा श्रेणिक की रानी और राजा कूणिक की छोटी माता महाकृष्णा रानी भी भगवान महावीर के समीप प्रव्रजित हुई । अनन्तर वह महाकृष्णा आर्या चन्दनबाला की आज्ञा से 'लघुसर्वतोभद्र' तप करने लगी। वह इस प्रकार है-सर्वप्रथम उन्होंने उपवास किया। पारणा करके वेला किया। पारणा करके तेला किया। इसी प्रकार चोला, पचोला, तेला, चोला, पचोला, उपवास, वेला, पांच, चोला, उपवास, वेला, तेला, चोला, वेला, तेला, चोला,
. તે જ પ્રમાણે રાજા શ્રેણિકની રાણું અને કણિકની નાની માતા મહાકૃષ્ણ રાણી પણ ભગવાન મહાવીરની પાસે પ્રત્રજિત થઈ પછી તે મહાક આર્ય આર્યચંદનબાળાની આજ્ઞા લઈને “લઘુસર્વતોભદ્ર તપ કરવા લાગી. તે આ પ્રકારે છે. સર્વથી પહેલાં તેમણે ઉપવાસ કર્યો. પારણું કરીને છઠ્ઠ કર્યું, પારણું કરીને અહમ કર્યું, એવી રીતે ચાર पांय, भ, या२, पाय, उपवास, ७४, पाय, ७४, पांय, ७४, म४म, या२, ७४,