Book Title: Antkruddashanga Sutram
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 340
________________ २६८ अन्तकृतदशाङ्गसूत्रे राइंदियसएणं' एवं खलु एतां दशदशमिकां भिक्षुपतिमाम् एकेन रात्रिन्दिवशतेन= एकशतरात्रिन्दिवसैः 'अद्धछटेहिं भिक्खासएहिं' अर्धपष्टैमिक्षाशनैः सार्धपञ्चसंख्यकैभिक्षाशतैरित्यर्थः, 'अहामुत्तं जाव आराहेइ' यथासूत्र यावदाराधयतिसूत्रानुसारेण भिक्षुप्रतिमामाराधयतीत्यर्थः; 'आराहित्ता बहुहिं चउत्थ जाव मासद्धमासविविहतवोकम्मेहिं आराध्य बहुभिश्चतुर्थ यावन्मासार्द्रमासविविधनपःकर्मभिः अनेकसंख्यकैश्चतुर्थभक्तपभृतिमासार्द्रमासस्पैविविधस्तपःकर्मभिः 'अप्पाणं भावेमाणी विहरइ' आत्मानं भावयन्ती विहरति । 'तए णं सा मृकण्हा अज्जा तेणं ओरालेणं जाव सिद्धा' ततः खलु सा मुकृष्णा आर्या तेन उदारेण यावत् सिद्धा = उदारेण पूर्वोक्तेन तपःकर्मणा शुष्कमांसशोणिततयाऽतिदुर्वलाङ्गी संलेखनादिना सकलकर्मक्षयं कृत्वा सिद्धि प्राप्ता ॥ मू० ११ ॥ । सुकृष्णानामकं पञ्चममध्ययनं समाप्तम् ] ॥ सूलम् ॥ एवं महाकण्हा वि, णवरं खुड्डागं सबओभदं पडिमं उवसंपज्जित्ता णं विहरइ, तं जहा--चउत्थं करेइ, करिता सबकी ग्रहण की। इस प्रकार यह दशदशमिका भिक्षुप्रतिमा एक सौ दिनरात में पूरी होती है और इसमें भिक्षा की संख्या सय मिलकर साढे पाँच सौ होती है। इस प्रकार पडिमा का आराधन कर बहुत प्रकार के चतुर्थ यावत् मास, आईमास-स्प विविध तपों से आत्मा को भावित करती हुई विचरने लगी। इन उदार और घोर तपस्या के कारण सुकृष्णा आर्या अत्यधिक दुर्वल होगयी और अन्तिम समय में सन्थारा करके, सम्पूर्ण कर्मों का नाश करके मोक्षगति को प्रात हुई ॥ सू० ११ ॥ [सुकृष्णानामक पंचम अध्ययन संपूर्ण] આ દેશદશમિકા ભિક્ષુપ્રતિમા એકસે દિવસરાતમાં પૂરી થાય છે, અને આમાં ભિક્ષાની સંખ્યા બધી મળીને સાડા પાંચસો થાય છે. આ પ્રકારે ડિમાનું આરાધન કરી બહું પ્રકારના ચતુર્થ અને માસ, અર્ધમાસરૂપ વિવિધ તપથી આત્માને ભાવિત કરતી કરતી વિચારવા લાગી. આ ઉદાર.અને ઉગ્ર તપસ્યાના કારણે સુકૃષ્ણ આર્યા અત્યંત દુર્બલ થઈ ગઈ અને અતિમ સમયે સંથારો કરી સંપૂર્ણ કર્મોનો નાશ કરી મોક્ષગતિને પ્રાપ્ત થઈ (સૂ૦ ૧૧) [સુકૃષ્ણાનામક પંચમ અધ્યયન સંપૂર્ણ ]

Loading...

Page Navigation
1 ... 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392