Book Title: Antkruddashanga Sutram
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 336
________________ अन्तकृतदशाङ्गसूत्रे २६४ क्रमेण आराहिता' यथासूत्रं यावत् आराध्य = पूर्वोक्तक्रमेण एकोनपञ्चाशतां रात्रिन्दिवैः षण्णवत्यधिकेन भिक्षाशतेन एपा सप्तसप्तमिका भिक्षुप्रतिमा सूत्रानुसारेण प्रज्ञप्ता, अशनपानयोराहाररूपेणैकत्वात्प्रथमे सप्तके सप्त दत्तयः, द्वितीये चतुर्दश, तृतीये एकविंशतिर्दत्तयः - इत्येवं सप्तसप्तमिकायां संमेलनेन दतीनां षण्णवत्यधिकमेकशतं संख्या भवति । एतां सप्तसप्तमिकां भिक्षुप्रतिमां समाराव्य ' जेणेव अज्जचंदणा अज्जा तेणेव उवागया' यत्रैत्र आर्यचन्दनार्या तत्रैवोपागता, 'अज्जचंदणं अज्जं वंदइ णमंसर वंदित्ता णमंसित्ता एवं वयासी' आर्य चन्दनामा वन्दते नमस्यति, वन्दित्वा नमस्थित्वा एवमवदत् - 'इच्छामि णं अजाओ ! तुभेहिं अम्भणुष्णाया समाणी' इच्छामि खलु हे आर्याः ! युष्माभिरभ्यनुज्ञाता सती, 'अहमियं भिक्खुपडिमं उवसंपज्जित्ताणं' अष्टाष्टमिकां भिक्षुप्रतिमाम् उपसंपद्य खलु 'विहरेत्तए' विहर्तुम् । चन्दनबालाss प्राह'अहासु देवाप्पिए ! मा पडिबंध करेह' यथासुखं देवानुप्रिये ! मा प्रतिवन्धं कुरु || सू० १० ॥ (दात ) के आधार पर सूत्रानुसार आराधना की । अशनपान की अभेदविवक्षा से प्रथम सप्ताह में सात दातें हुई, दूसरे में चौदह, तीसरे में इक्कीस, चौथे में अट्ठाईस, पाँचवें में पैंतीस, छठे में व्यालीस, सातवें में उनचास; इस प्रकार सब मिलाकर एक सौ छियानवे भिक्षायें होती हैं । अनन्तर सुकृष्णा आर्या आर्यचन्दनवाला आर्या के पास आयी और वन्दन नमस्कार किया बाद में इस प्रकार बोली- हे आर्ये ! आपकी आज्ञा प्राप्त कर, 'अष्टअष्टमिका भिक्षुप्रतिमा' करना चाहती हूँ | आर्य चन्दनबाला आर्या ने कहा- हे देवानुप्रिये ! जैसे तुम्हें सुख हो वैसा करो, किसी प्रकार का प्रमाद मत करना || सू० १० ॥ (દાત)ના આધાર પર સૂત્રપ્રમાણે આરાધના કરી. અશનપાનની અભેદ્ય વિવક્ષાથી પ્રથમ સપ્તાહમાં સાત દાતા થઇ, ખીજામાં ચૌદ, ત્રીજામાં એકવીશ, ચેાથામાં અઠ્ઠાવીશ, પાંચમામાં પાંત્રીશ, છઠ્ઠીમાં ખેતાલીશ, સાતમમાં એગણપચાશ. એ પ્રકારે અધી મળીને એકસેા છન્દુ ભિક્ષા થાય છે. તે પછી સુકૃષ્ણા આર્યાં આ ચંદનમાલા આર્યાં પાસે આવી અને વંદન-નમસ્કાર કર્યા પછી આ પ્રકારે ખાલી – હું આર્ચે ! આપની આજ્ઞા પ્રાપ્ત કરીને અષ્ટઅમિકા ભિક્ષુપ્રતિમા’ તપ કરવા ચાહુ છું. આ ચંદનમાલા આર્યાએ કહ્યું-ડે દેવાનુપ્રિયે! જેમ તને સુખ થાય તેમ કરા, કાઇ પ્રકારે પ્રમાદ ન કરશેા. (સૂ॰ ૧૦ )

Loading...

Page Navigation
1 ... 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392