Book Title: Antkruddashanga Sutram
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 322
________________ २५० अन्तकृत दशाङ्गसूत्रे उट्टा कम्मे वले वीरिए पुरिसकारपरक मे सद्धा धिई संवेगे' यावदस्ति उत्थानं कर्म वलं वीर्ये पुरुषकारपराक्रमः श्रद्धा धृतिः संवेगः=यावत्कालपर्यन्तं मयि उत्थानादिशक्तिरस्तीति भावः, 'ताव मे सेयं' तावन्मे श्रेयः = तावदेव ममैतदुचितं यत् 'कलं जाव जलते' कल्ये यावज्ज्वलति = आगामिनि दिवसे यावज्ज्वलति = सूर्योदये सति 'अज्जचंदणं अज्जं आपुच्छिता' आर्यचन्दनामार्यामापृच्छ्य, 'अज्जचंदणाए अज्जाए अन्भुणुन्नायाए समाणीए संलेहणाझसणाझूसियाए' आर्यचन्दनया आर्यया अभ्यनुझातायाः सत्याः संलेखनाजोषणाजुष्टायाः 'भत्तपाणपडियाइक्विइयाए कालं अणवकखमाणीए विहरेत्तए' भक्तपानप्रत्याख्यातायाः कालमनत्रकाङ्क्षन्त्या विहर्त्तुम्, 'त्ति कटु' इति कृत्वा 'एवं संपेहेइ ' एवं संप्रेक्षते-उक्तरूपेण विचारयति, 'संपेडित्ता' संप्रेक्ष्य = विचार्य 'कल्लं' कल्ये द्वितीयदिवसे 'जेणेव अज्जचंदणा अज्जा तेणेव उवागच्छ' यत्रैवार्यचन्दनाऽऽर्या तत्रैव उपागच्छति, 'उनागच्छित्ता अजचंदणं अज्जं बंदर णमंस, वंदित्ता णमंसित्ता एवं क्यासी' उपागत्याऽऽर्यचन्दनामार्यौ वन्दते नमस्यति, वन्दित्वा नमस्थित्वा एवमवदत् - 'इच्छामि णं अज्जाओ ! तुन्भेहिं अब्भणुष्णाए समाणीए संलेहणा जाव विहरेत्तए' इच्छामि खलु हे आर्याः ! युष्माभिरभ्यनुज्ञाता सती संलेखना यावद् विहत्तुम् । आर्यचन्दनाय प्राह - 'अहासुहं देवाणुप्पिया ! शरीर तपस्या के कारण अत्यन्त कृश होगया, तो भी मुझमें उत्थान, कर्म, बल, वीर्य, पौरुष, पराक्रम, श्रद्धा, धृति और संवेग आदि विद्यमान है । इसलिये मुझे उचित है कि कल सूर्योदय होते ही आर्यचन्दनबाला आर्या को पूछकर उनकी आज्ञा से संलेखना - जोषणा को सेवित करती हुई, भक्तपान का प्रत्याख्यान कर, मृत्यु को न चाहती हुई विचरण करूँ । ऐसा विचार कर सूर्योदय होते ही आर्यचन्द्रनवाला आर्या के समीप आयी और वन्दन - नमस्कार कर हाथ जोड़ इस प्रकार बोली- हे आयें ! आपकी आज्ञा प्राप्त कर 1. संलेखना आदि करती हुई विचरना चाहती हूँ ! आर्यचन्दनवाला भाराभां उत्थान, अर्भ', जस, वीर्य, पौष, पराम, श्रद्धा, धृति मने संवेग माहि વિદ્યમાન છે. તેથી મારે માટે એ ઉચિત છે કે કાલે સૂર્યોદય થતાંજ આ ચંદનખાળા આર્યાંને પૂછીને તેમની આજ્ઞાથી સલેખના જોષણાનું સેવન કરતી, ભકતપાનનું પ્રત્યાખ્યાન કરી, મૃત્યુની ચાહના વગર વિચરણ કરૂં. એવા વિચાર કરી સૂર્યદિય થતાંજ આ ચન્દનમાળા આર્યાની પાસે આવી અને વંદન-નમસ્કાર કરી હાથ જોડી આ પ્રકારે ખેલી-હૈ આયે ! આપની આજ્ઞા પ્રાપ્ત કરીને સલેખના આદિ કરતી થકી

Loading...

Page Navigation
1 ... 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392