Book Title: Antkruddashanga Sutram
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
२५८
अन्तकृतदशाङ्गसूत्रे करेइ' पारयित्वा दशमं करोति, 'करित्ता सव्वकामगुणियं पारेइ' कृत्वा सर्वकामगुणितं पायति, 'पारित्ता चउदसूमं करेइ, करित्ता मनकामगुणियं पारेई' पारयित्वा चतुर्दशं करोति, कृत्वा सर्वकामगुणितं पारयति, 'पारिता वारसमं करेइ, करित्ता सव्वकामगुणियं पारेइ पारयित्वा द्वादशं करोति, कृत्वा सर्वकामगुणितं पारयति, 'पारित्ता सोलसमं करेइ, करित्ता सधकामगुणिय पारेइ पारयित्वा पोडशं करोति, कृत्वा सर्वकामगुणितं पारयति, 'पारित्ता चोदसम करेइ' पारयित्वा चतुर्दशं करोति, 'करित्ता सव्यकामगुणियं पारेइ' कृत्वा सर्वकामगुणितं पारयति, 'पारिता अहारसमं करेइ, करिता सम्बकामगुणियं पारेइ' पारयित्वा अष्टादशं करोति, कृत्वा सर्वकामगुणितं पारयति, 'पारित्ता सोलसमं करेइ, करित्ता सव्यकामगुणियं पारेइ' पारयित्वा पोडशं करोति, कृत्वा सर्वकामगुणितं पारयति, 'पारित्ता वीसइमं करेइ, करित्ता सबकामगुणियं पारेइ' पारयित्वा विशतितमं करोति, कृत्वा सर्वकामगुणितं पारयति, 'पारिता अट्ठारसमं करेइ' पारयित्वा अष्टादशं करोति, 'करित्ता सव्यकामगुणियं पारेइ' कृत्वा सर्वकामगुणितं पारयति, 'पारित्ता वीसइमं करेइ, करित्ता सव्वकामगुणियं पारेइ' पारयित्वा विंशतितमं करोति, कृत्वा सर्वकामगुणितं पारयति, 'पारिता सोलसमं करेइ, करित्ता सव्यकामगुणियं पारेइ' पारयित्वा पोडशं करोति, कृत्वा सर्वकामगुणितं पारयति, 'पारित्ता अट्ठारसमं करेइ, करित्ता सबकामगुणियं पारेइ पारयित्वा अष्टादशं करोति, कृत्वा सर्वकामगुणियं पारयति, 'पारित्ता चउद्दसमं करेइ' पारयित्वा चतुर्दशं करोति, 'करित्ता सव्वकामगुणियं पारे' कृत्वा सर्वकामगुणितं पारयति, 'पारिता सोलसमं करेइ, करित्ता सव्वकामगुणियं पारेइ पारयित्वा पोडशं करोति, कृत्वा सर्वकामगुणितं पारयति, 'पारिता वारसमं करेइ, करिता सबकामगुणिय पारेइ' पारयित्वा द्वादशं करोति, कृत्वा सर्वकामगुणितं पारयति, 'पारिता चोदसमं करेइ, करिता सबकामगुणिय पारेइ' पारयित्वा चतुर्दशं करोति, कृत्वा सर्वकामगुणितं पारयति, 'पारिता दसमं करेइ' पारयित्वा दशमं करोति, 'करित्ता सव्वकामगुणियं पारेइ' कृत्वा सर्वकामगुणितं पारयति, 'पारिता वारसमं करेइ, करिता सव्यकामगुणियं पारेइ' पारयित्वा द्वादशं करोति, कृत्वा सर्वकामगुणितं पारयति, 'पारिता छ, पाच, सात, छ, आठ, सात, नौ, आठ, नौ, सात, आठ, छ, सात, पाँच, छ, चौला, पचौला, तेला, चौला, वेला, तेला, उपवास, छ, योता, मम पयासा, यौला, छ, पाय, सात, छ, माठ, सात, नव, माठ, नव, सात, माd, छ, सात, पाय, छ, यीला, पयासा, 8भ, श्रोता, छ, मठभ, Buवास,

Page Navigation
1 ... 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392