________________
मुनिकुमुदचन्द्रिका टीका, गौतमस्य सिद्धिपाप्तिः
२९
यथा स्कन्दकः तथा द्वादश भिक्षुप्रतिमाः स्पृशति - स्कन्दक इव द्वादश भिक्षुप्रतिमाः समाराधयतीत्यभिप्रायः । स्पृष्ट्वा = समाराध्य 'गुणरयणंपि तवोकम्मं ' गुणरत्नमपि तपःकर्म = गुणरत्ननामकं तपःकर्म, 'तहेव फासेइ निरवसेसं' तथैव स्पृशति निरवशेषम्, गुणरत्ननामापि तपः स्कन्दक इव निरवशेषं = संपूर्णमाचरतीत्यर्थः । यथा स्कन्दकस्तथा चिन्तयति, तथा = तथैव भगवन्तम् आपृच्छति, तथा स्थविरैः सार्द्धं शत्रुज्जयं = शत्रुजयपर्वतम् दूरोहति = आरोहति मासिक्या संलेखनया, द्वादशवर्षाणि परियाए ' पर्यायो दीक्षाकाल : यावत् सिद्ध:द्वादशवर्षपर्यन्तं चारित्रपर्यायं पालयित्वा मुक्तिं गत इत्यर्थः ॥ सू० ८ ॥
,
6
॥ मूलम् ॥
एवं खलु जंबू ! समणेणं जाव संपलेणं अट्टमस्स अंगस्स अंतगडदसाणं पढमस्स वग्गस्स पढमस्स अज्झयणस्स अयमट्ठे पण्णत्ते । एवं जहा गोयमो, तहा सेसा, वण्ही पिया, धारिणी की आज्ञा पाकर स्कन्दक की तरह उन्होंने बारह भिक्षुप्रतिमा का समाराधन किया ।
उसने स्कन्दक के समान ही गुणरत्न - नामक तपका भी पूर्णरूप से आराधन किया । जिस तरह स्कन्दक ने विचार किया और जैसे भगवान से पूछा उसी तरह गौतम ने भी विचार किया और पूछा। उसी तरह स्थविरों के साथ शत्रुज्जय पर्वत पर गये और बारह बरसकी दीक्षापर्याय पालनकर मासिकसंलेखना के द्वारा मोक्ष को प्राप्त हुए | सू० ८ ॥
આપી ભગવાનની આજ્ઞા મેળવી સ્કન્દકની પેઠે તેમણે ખાર ભિક્ષુપ્રતિમાનું સમારાધન કર્યું. ત્યાર પછી સ્કન્દકની પેઠેજ ગુણરત્ન નામની તપસ્યાનું પણ પૂર્ણરૂપે આરાધન કર્યું જેવી રીતે સ્કન્દકે વિચાર કર્યાં અને જેમ તેમણે ભગવાનને પૂછ્યું' તે રીતે ગૌતમે પણ વિચાર કર્યાં અને પૂછ્યું. એવી રીતે સ્થવિરાની સાથે શત્રુંજય પર્વતપર ગયા અને ખાર વરસ દીક્ષાપર્યાંય પાલન કરી માસિક સલેખના દ્વારા માક્ષ પ્રાપ્ત ये. ( सू० ८ )