________________
१५४
अन्तकृतदशाङ्गसूत्रे
रविभूषितां= सर्वालङ्कारैरलंकृतां 'करेड़' करोति, 'करिता ' कृत्वा 'पुरिससहस्सवाहिणि सिवियं दुरूहावे३' पुरुषसहस्रवाहिनीं शिविकां दुरोहयति । अभिषेकानन्तरं कृष्णो वासुदेव: पद्मावतीं देवीं सहस्रपुरुपैरुह्यमानायां शिविकायामारोहयतीत्यर्थः ' दुरूहाविचा वारवईणयरीमज्झमज्झेणं निम्गच्छन्' दूरो द्वारावतीनगरीमध्यमध्येन निर्गच्छति, 'निग्ग च्छित्ता जेणेव' निर्गत्य यत्रैव 'dare roar जेणेव सहस्संववणे उज्जाणे तेणेव उवागच्छर, उवागच्छित्ता सिवियं ठवे' रैवतकः पर्वतो यत्रैव सहस्राम्रवनम् उद्यानं तत्रैव उपागच्छति, उपागस्य शिविकां स्थापयति, 'पउमावई देवी सीयाओ' पद्मावती देवी शिविकायाः 'पच्चीरुह' प्रत्यवरोहति - अवतरतीत्यर्थः । 'तए णं' ततः खलु 'से कहे वासुदेवे पउमावई देविं पुरओ कट्टु जेणेव अरहा अरिनेमी तेंव उवागच्छछ, उवागच्छित्ता अरहं अरिनेमिं बंदर णमंस, वंदित्ता णमंसित्ता एवं वयासी' स कृष्णो वासुदेव: पद्मावतीं देवी पुरतः कृत्वा यत्रैव अन् अरिष्टनेमिः . तत्रैव उपागच्छति, उपागत्य अर्हन्तमरिष्टनेमिं त्रित्व आदक्षिणप्रदक्षिणं करोति, कृत्वा वन्दते नमस्यति, वन्दित्वा नमस्थिता एवमवदत् - 'एस णं भंते ! मम अग्गमहिसी पउमावई नामं देवी इट्ठा कंता पिया मणुन्ना दीक्षा का अभिषेक किया और सभी अलङ्कारों से अलङ्कृत करके हजार पुरुषों से वाहित शिविका पर उसे बैठाकर द्वारका नगरी के बीचोबीच होते हुए धामधूम से जहाँ रैवतक पर्वत था और जहाँ सहस्राम्रवन उद्यान था वहाँ लाकर शिबिका उतरवायी, उस समय पद्मावती देवी के शिबिका से उतर जाने के अनन्तर कृष्ण वासुदेवने पद्मावती देवी को आगे करके जहाँ अर्हत् अरिष्टनेमि थे वहाँ गये । वहाँ जाकर उन्हों ने तीन बार आदक्षिण - प्रदक्षिण करके वन्दन नमस्कार किया और इस प्रकार कहा - हे भदन्त ! यह पद्मावती देवी मेरी पहरानी है, तथा मेरे लिये इष्ट है, कान्त है, प्रिय है, વિભૂષિત કરીને હજાર પુરુષાથી ઉપાડેલી પાલખીમાં બેસાડી દ્વારકા નગરી વચ્ચેાવચ્ચ થઇને ધામધૂમથી જ્યાં રૈવતક પર્યંત હતા અને જ્યાં સહસ્રામ્રવન ઉદ્યાન હતું ત્યાં લઈ આવી પાલખી ઉતારી, તે સમયે પદ્માવતી દેવીના પાલખીમાંથી ઉતર્યા" પછી કૃષ્ણ વાસુદેવ પદ્માવતી દેવીને આગળ કરીને જ્યાં અતિ અરિષ્ટનેમિ હતા ત્યાં ગયા. ત્યાં જઇને ત્રણવાર આદક્ષિણપ્રદક્ષિણુ કરી વદન નમસ્કાર કર્યાં અને આ પ્રકારે કહ્યું:-હે ભદન્ત ! આ પદ્માવતી દેવી મારી પટ્ટરાણી છે, તથા મારે માટે ઇષ્ટ છે, કાન્ત છે, પ્રિય છે,