________________
मुनिकुमुदचन्द्रिका टीका, गौर्यादीनां दीक्षाग्रहणं सिद्धपदप्राप्तिश्च. १६१ तहा निग्गया' गौरी यथा पद्मावती तथा निर्गता। भगवता 'धम्मकहा' धर्मकथा कथिता। धर्मकथां श्रुत्वा 'परिसा पडिगया' परिपत्पतिगता । अनन्तरं 'कण्हे वि पडिगए' कृष्णोऽपि प्रतिगतः। 'तए णं सा गोरी जहा पउमावई' ततः खलु सा गौरी यथा पद्मावती 'तहा णिक्खंता जाव सिद्धा' तथा निष्क्रान्ता यावत् सिद्धा ॥ इति द्वितीयमध्ययनम् ॥ २ ॥
.. 'एवं गंधारी ३, लक्खणा ४, सुसीमा ५, जंववई ६, सच्चभामा ७, रुप्पिणी ८, अवि पउमावईसरिसाओ। एवं गान्धारी ३, लक्ष्मणा ४; सुसीमा ५, जाम्बवती ६, सत्यभामा ७, रुक्मिणी ८, अष्टावपि पद्मावतीसदृशाः पद्मावतीमारभ्य रुक्मण्यन्ता अष्टावपि कृष्णपट्टमहिष्यः समानचरिताः । एवं 'अट्ट अज्झयणा-अष्ट अध्ययनानि समाप्तानि ॥ मू० १३ ॥ के लिये भगवान के समीप पहुँचे। गौरी देवी भी पद्मावती देवी के समान भगवान के दर्शन के लिये गयी। भगवान ने धर्मकथा कही। धर्मकथा सुनकर परिषद् अपने२ घर लौट गयी। कृष्ण भी भगवान के दर्शन कर अपने महल में पहुँचे । उसके बाद वह गौरी देवी पद्मावती के समान प्रबजित हुई और यावत् सिद्ध होगयी ॥ २ ॥
- इसी प्रकार गान्धारी, लक्ष्मणा, सुसीमा, जाम्बवती, सत्यभामा और रुक्मिणी का वृत्तान्त समानरूपसे जानना चाहिये। पद्मावती आदि आठों रानियां एक समान प्रवजित हो सिद्ध होगयों। ये आठों रानियां कृष्ण वासुदेव की पट्टरानियां थीं। इस प्रकार ये आठ अध्ययन समाप्त हुए ॥ सू० १३ ॥ પધાર્યા. કૃષ્ણ વાસુદેવ ભગવાનનાં દર્શન માટે ભગવાનની પાસે પહોંચ્યા ગૌરી દેવી પણ પાવતી દેવીની પેઠે ભગવાનનાં દર્શન માટે ગઈ ભગવાને ધર્મકથા કહી. ધર્મકથા સાંભળી પરિષદુ પિતપિતાને ઘેર પાછી ગઈ, કૃષ્ણ પણ ભગવાનનાં દર્શન કરી પિતાના મહેલમાં ગયા. ત્યાર પછી તે ગૌરી દેવી પદ્માવતીની પેઠે પ્રવજ્યા ગ્રહણ ४शन [सद्ध थ६ ७. (२)
આ પ્રકારે ગાન્ધારી, લમણા, સસીમા, જાંબવતી, સત્યભામા તથા રૂકિમણીનું વૃત્તાન્ત સમાનરૂપે જાણવું જોઈએ. પદ્માવતી આદિ આઠે રેણીઓ એકજ સરખી રીતે પ્રવ્રજ્યા ગ્રહણ કરીને સિદ્ધ થઈ ગઈ. એ આઠ રાણીઓ કૃષ્ણ વાસુદેવની પટ્ટરાણીઓ उत्ती. सारे २३४ मध्ययन समास थयां (सू० १3) .