________________
मुनिकुमुदचन्द्रिका टीका, गजमुकुमालस्य राज्याभिषेको दीक्षा च । ९१ से गयसुकुमाले कुमारे कण्हेणं वासुदेवेणं एवं वुत्ते समाणे तुसिणीए संचिठ्ठइ' ततःखलु स गजसुकुमारः कुमारः कृष्णेन वासुदेवेन एवमुक्तः सन् तुष्णीक: संतिष्ठते ॥ मू० २५ ॥.
.
तए णं से गयसुकुमाले कुमारे कण्हं वासुदेवं अम्मापियरो य दोच्चंपि तच्चंपि एवं वयासी – एवं खलु देवाणुप्पिया! माणुस्सया कामा असुई असायसा वंतासवा जाव विप्पजहियवा भविस्संति, तं इच्छामि णं देवाणुप्पिया ! तुब्भेहि अब्भणुन्नाए समाणे अरहओ अरिट्रनेमिस्स अंतिए जाव...पवइत्तए। तए णं तं गयसुकुमालं कुमारं कण्हे वासुदेवे अम्मापियरो. य जाहे नो सचाएंति बहुयाहिं अणुलोमाहि जाव आघवित्तए, ताहे अकामा चेव एवं वयासी-तं इच्छामो णं ते जाया! एगदिवसमपि रजसिरिं पासित्तए, निक्खमणं . जहा महब्बलस्स जाव तमाणाए तहा जाव संजमिलए, से गयसुकुमाले इरियासमिए जाव गुत्तबंभयारी ॥ सू० २६ ॥ ....
| टीका ॥ 'तए णं से' इत्यादि । 'तए णं से गयसुकुमाले कुमारे कण्हं वासुदेवं' ततः खलु स गजसुकुमालः कुमारः कृष्णं वासुदेवम् 'अम्मापियरो य दोचंपि तचंपि एवं वयासी, अम्बापितरौ च द्वितीयमपि तृतीयमपि-द्वित्रिवारम् एवमवदत्नगरी का तुम्हें राजा बनाऊँगा। कृष्ण वासुदेव का ऐसा वचन सुन कर गजसुकुमाल कुमार मौन हो गये ।। सू० २५ ॥
. उसके बाद गजसुकुमाल कुमार ने कृष्ण वासुदेव और अपने माता-पिता से दो तीन बार इस प्रकार कहा-हे देवानुप्रिय ! દ્વારાવતી નગરીને તેને રાજા બનાવીશ. કૃષ્ણવાસુદેવનાં એવાં વચન સાંભળી ગજકુસુમાલ छुमार मौन २४ गया. (सू० २५) - ત્યારપછી ગજસુકુમાલ કુમારે કૃષ્ણવાસુદેવ તથા પિતાનાં માતાપિતાને બે ત્રણ વખત આ પ્રકારે કહ્યું હે દેવાનુપ્રિય! કાપભેગના આધારભૂત આ સ્ત્રીપુરુષસંબંધી