Book Title: Anekant 1995 Book 48 Ank 01 to 04
Author(s): Padmachandra Shastri
Publisher: Veer Seva Mandir Trust
View full book text
________________
अनेकान्त/42 योनेकान् शतशो व्यजेष्ट पटुताभीष्टोद्यमोवादिनः, शास्त्रांभोनिधि पारगोभवदतः श्री शांतिषणो गुरुः ।।२८।। गुरु चरण सरोजाराधनावाप्त पुण्य प्रभवदमल बुद्धिः शुद्धरत्नत्रयोस्मात् । अजनि विजयकीर्तिः सूक्तरत्नावकीर्णा जलधिभुवभिवैतां यःप्रशस्ति व्यधत्तः
|| २६। तस्मादवाप्यपरमागम सारभूतं धर्मोपदेशमधिकाधिकत प्रबोधाः । लक्ष्याश्च बधु सुहृदांच समागमस्य मत्वायुषश्च वपुषश्च विनश्वरत्वं
11 ३०।। प्रारब्धा धर्मकांतार विदाहः साधु दाहडः । सद्विवेकश्च कूकेक: सूर्पटः सुकृते पटुः
|| ३१।। तथा देवधरः शुद्धः धर्मकर्मधुरंधरः । चन्द्रालिखित नाकश्च महिचन्द्रः शुभार्जनात्
।। ३२।। गुणिनः क्षणानाशि श्री कलादान विचक्षणा. | अन्येपिश्रावकाः केचिदकृतेधनपावकाः
।। ३३ किंच लक्ष्मणसज्ञोभूद् हरदेवस मातुलः। गोष्ठिको जिनभक्तश्च सर्वशास्त्र विचक्षण.
।। ३४।। शृग्भग्रोलिलखताबर वरसुधा सान्द्र द्रवापाडुर, सार्थ श्री जिन मन्दिर त्रिज्गदानदप्रद । सुन्दरं । सभूयेदमकारयन्गुरुशिरः सचारिकेत्वबर, प्रातेनोच्छलतेव वायुविहते धीमादिशत्पश्चताम्
|| ३५।। गद्य : अर्थतस्य जिनेश्वर मंदिरस्य निष्पादन पूजन सस्काराय कालान्तर स्फुटित त्रुटित प्रतीकारार्थं च महाराजाधिराज श्री विक्रमसिंहः स्व पुण्यराशेर प्रतिहतप्रसर परमोपचय चेतसि निधाय गोणी प्रति विशोपक गोधूम गोणी चतुष्टय वापयोग्य क्षेत्र च महाचक्र ग्रामभूमौ रजकद्रह पूर्व दिग्भाग वाटिका वापी समन्विता। प्रदीप मुनिजन शरीर सम्यंजनार्थं कर घटिका द्वय च दत्तवान् । तच्चाद्रार्क महाराजाधिराज श्री विक्रमसिंहोपरोधेन ।
बहुभिर्वसुधाभूमि मुक्ता राजभिः सगरादिभिः। यस्य यस्य यदा भूमि स्तस्य तस्य तदा फलम् ।। इति स्मृतिवचना न्निजमपि श्रेयः प्रयोजन। मन्यभानैः सकलैरपि भाविमिभूमिपालैः प्रति पालनीयमिति ।" लिलेखोदयराजो यां प्रशस्ति शुद्धधीरिमाम् ।।
उत्कीर्णवान् शिलाकूट स्तील्हण स्तांसदक्षराम्।।" संवत् ११४५ भाद्रपद सुदि ३ सोमदिने, मंगल महाश्रीः।।

Page Navigation
1 ... 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125