Book Title: Anantnath Charitra Dudhrutam Pujashtakam
Author(s): Nemichandrasuri
Publisher: Raichand Gulabchand Shah
View full book text
________________
पूजायां
सवुत्तमेकरायं समथि बहुलसिररायरयणंपि । भुवणतिलयाभिहपुरं कुरंगसमनयणरमणियणं ॥ ३६॥ जम्मि नैवेद्यमणिभवणपरंपरापहापयरयणितिमिरम्मि । वासहरडज्झिरागरुधूमो उप्पायइ निसं व ॥ ३७॥ परमहिओ सुहयगतो सचंदहासो दुहावि सम्वत्थ । भुवणाणंदो नामेण नरवई अत्थि तत्थ थिरो॥३८॥ तस्सत्थि सबसुद्धंतसारपयसंढिया जा भुवनसलीलगई । कमलमुही भुवणसिरित्ति रायहंसिब पियभजा ॥ ३९ ॥ तीए मणं आणंदइ पुत्तो भुवणप्पमोयओ दूरं । प्रमोदकभुवणप्पमोयओ नाम कामसमरूवरम्मतणू ॥ ११४०॥ सद्धम्मसरुच्छेइयकुकम्मपरपत्तकेवलसिरीओ। अणुसरि- कथा असासयसुहो जइब जो सहइ समरसिओ॥४१॥ कइया वि सो करेणुक्खंधगतो छत्तअंतरिअतरणी। तरुणीकरसंचालिअसिअचामरविअन्जमाणतणु ॥ ४२ ॥ नाणाजाणढ़ियामत्तमंडलामंडलीयकय वेढो। चलिओ कुमरो आराममुत्तमं |पेच्छिउं सबलो ॥४३॥ भूरिकविंजलकलिअं दुहावि जं ठि(वि)उसपामरकुलव । सहइ सुवन्नासणसंगयं सया रायभवणं च ॥४४॥ पत्तो य तम्मि पविसइ तालीहिं तालसालतलकलिउं । कुवलीकयलीलवलीलवंगनारंगचंगम्मि ॥४५॥ अवरावररमणीयारामपरंपरपरिन्भमणखिन्ने । मुत्तुं गयमल्लीणो अंबयवणदक्खमंडवए ॥४६॥ अंबयसाहागयवज्जकिरणभरकिन्नकणयदंडंमि । दोलापल्लंके तूलियाए आरुहिय उवविट्ठो ॥४७॥ पारकधणुद्धरकुंतकरनरा कुमरपिट्ठिमणुसरिया। पुरओ उवविठ्ठा मंडलीयसामंतमंतिसुया ॥४८॥ पडुपडमंजुमद्दलआलवणीवेणुसहसंमिस्सं । पारद्धं गाएउं चरियं कुमरस्स रमणीहिं ॥४९॥ कुमरो वि मणोगयरायवासणावसअलद्धलक्खत्थो। ईसिप्पकपिरसिरो वीणं वायइ नियकरेहिं ॥ ११५०॥ एत्थंतरंमि गयणाओ मणिमयाभरणभूसियसरीरो । अवयरिउंड संपत्तो कुमरपुरो किंनरीनियरो॥५१॥ तम्मज्झाओ उत्तमरूवाए किंनरीए एकाए । नमिय सविणयं पेच्छणयपेच्छमब्भत्थिओ कुमरो ॥५२॥ संपत्ताएसाए महापसाओत्ति जंपिउं तीए । पारद्धं पेच्छणयं कुमरपुरो परियण

Page Navigation
1 ... 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90