Book Title: Anantnath Charitra Dudhrutam Pujashtakam
Author(s): Nemichandrasuri
Publisher: Raichand Gulabchand Shah
View full book text
________________
वासपूजायां गन्धबन्धुरकथा
अच्छरियं जणयन्तो जणस्स कुमरक्कमे नमेउं सो । महुरगिरं पयडक्खरमेवं विनविउमारद्धो ॥१३५०॥ आरामाहिय- वासो रायसुओ रत्तवयणविन्नासो । तुममिव कुमर अहंपि हु तेणाहं तं समल्लीणो ॥५१॥ ता आयन्नसु कजेणमागतो जेण विनवेमि तयं । निक्कजाओ पवित्तीओ हुंति जइवा न सउणाण ॥५२॥ तं सोऊण पयंपइ कुमरो कीराहिराय उवविसिउं । रयणासणम्मि साहसु तो सो उवविसिय साहेइ ॥ ५३ ॥ अत्थिरयाहियतुरयं अत्थिरयाहियसुवन्नवरदाणं । अत्थिरयाहियजणं उदयाणंदाभिहं नयरं ॥ ५४॥ तम्मि नमिरनरेसरसिरसोणमणिप्पहापिसंगपओ । उदियप्पयावराया समत्थि वित्थरियजसपसरो ॥ ५५ ॥ सच्छप्पयई कालुस्सहारिणी सारसोहसंजुत्ता। उदयावलिब उदयावली पिया अत्थि नरवइणो ॥५६॥ विलसंतविमलसंखाकयसयवत्तालिचक्कसंखोहा । उदयस्सिरित्ति उदय|स्सिरिब तीए समत्थि सुया ॥ ५७॥ सरलसहावा नियनासियत्व सिहणस्सिरिब सुपवित्ता । दूरं रत्तं अहरं व धरइ जा वयणविन्नासं ॥५८॥ निरुवमरूवं कमणीयजोवणं तं समग्गसोहग्गं । अवलोइउं जुवाणा वहंति दूरं मणुम्मायं ॥ ५९॥ दखूण तट्ठहरिणच्छिपेच्छियं तीए नीइनिउणा वि । मुणिणोवि अणप्पवसा हवन्ति किं निविवेयातो ॥ १३६०॥ कइयावि सा सहीयणसहिया सिंगारगारवग्घविया । आरुहिय कणयमणिमयसुहासणं चलिरसियचमरा |॥ ६१ ॥ मुत्तावचूलविलसंतछत्तअंतरियतरणिकरपसरा । सहयारसारमुजाणमागया कीलिङ बाला ॥ ६२॥ परि
पक्कफुट्टदाडिमबीयावलिनिद्धदन्तपंतीहिं । हसइब जं नरेसरसुयासमागमणतोसेण ॥ ६३ ॥ विलसंतकुसुमलइयासिय| कलियाचकवालकलियं । कुमरीसंगवसुल्लसियपुलयपन्भारभरियंव ॥ ६४॥ अंबयवणकयलीहरदक्खामंडवमणोमि
राममि । तंमि पविठ्ठा बहुकुसुमपरिमलब्भमिरभमरंमि ॥ ६५ ॥ पेच्छइ अतुच्छअच्छरियकारयं नरमुहं मऊरं सा। जविलसिरसुतारचंदयविरायमाणं नहयलंब ॥६६॥ मुत्तावलइयमरगयकुंडलकरच्छुरियनिम्मलकवोलं । चंदणमयणा

Page Navigation
1 ... 77 78 79 80 81 82 83 84 85 86 87 88 89 90