Book Title: Anantnath Charitra Dudhrutam Pujashtakam
Author(s): Nemichandrasuri
Publisher: Raichand Gulabchand Shah
View full book text
________________
नैवेद्यपूजायां भुवनप्रमोदककथा
בורוכותבתבותכתכתבותכתבתבותכתבתכתבתכתבתבכתבתכתבתכתבותכותבת2
UCUCUCUCUSUCUCUCUCUCUCUCUCUELGUGULUCUCUCUCUCUCUZ
समएवि मे कमे नमिही। को वा रयणाभरणे दाही बंदीण परितुट्ठो ॥ ७२ ॥ सिंगारसुंदरंगो अप्फालितो करेण को कुंभं । आणंदिस्सइ पउरे करेणुकीलारसं पत्तो ।। ७३ ॥ मंडलियमंतिसीमंतमित्तदासंगरक्खपडिहारा । कुमरावहारगुरुसोयसल्लिया तत्थ कंदंति ॥७४ ॥ एत्थंतरंमि अत्थाणकणयथंभाउ रयणपुत्तलिया। उत्तरिया मणिमंजीरमंजुझंकाररमणीया ॥७५॥ लीलाए चंकमंती पत्ता रायंतियं भणइ एवं । आयनसु निव सुयहरणकारणं चयसु सोयभरं ॥७६॥
टूण सालिहंजियपुत्तलिय विम्हिओ सपरिवारो । भणइ निवो भद्दासणमलंकिउं कहसु मह देवि ॥ ७७ ॥ तो सालिहं| जिया सा उवविट्ठा तम्मि आसणे अहवा। "कीरइ अन्नस्स वि विणयपत्थियं किं न नरवइणो" ॥७८॥ अञ्चंतविम्हियमणो सपरियणो सो निसामिउं लग्गो। कलकंठविलसिरसरा रंनो सा साहिउं लग्गा ॥ ७९ ॥ बहुसामो वि सुतारो सुपत्तनयसुंदरोवि नयरहिओ। अचलो विसवयावि हु वेयड्डो अस्थि गिरिराया ॥ ११८०॥ तत्थत्थिभूरिभूमिगभवणेहिं एकभूमिगविमाणं । सग्गपि निजिणंतं रहनेउरचक्कवालपुरं ॥८१॥ नियतणुतेयविणिज्जियकणयपहो तत्थ अत्थि कणयपहो। खयरवई बहुविज्जाबलदुल्ललिओ ललियदेहो ॥ ८२ ॥ चाईकयकणयसिरि कणयसिरीनाम अत्थि से | कंता । देवगुरूणं पणया पणयावज्जियसयलसयणा ॥ ८३ ॥ सोहग्गेणं गोरिं रूवेण रई सई पहुत्तेण । अणुकुवंती कन्ना समत्थि से भुवणलच्छित्ति ॥ ८४ ॥ उवणजोवणजुत्ता विलसिरलायनपुंनगत्तावि । असईदासीसहियावि च्छेयनिस्सेससहियावि ॥ ८५ ॥ कयउब्भडंगभोगा विनट्ठनिस्सेसरोगसोगावि । विनाणगुणवियडावि थीकलाविसयपोढावि ॥८६॥ जणयजणणीवयंसीदासीहिं सया भणिजमाणावि । ण कुणइ मणयंपि मणो पुरिसं पइ वीयमोहत्व ॥ ८७॥ कुलयं । सिंगारियपि पुरिसं दट्टणं कुट्टियंव नियदिहिं । मउलिज्जतिं वालइ उज्वेयवसेण सहसत्ति ॥ ८८ ॥ चित्तट्ठियं पि द8 रुहाव नरं परंमुही होई । सिविणयसञ्चवियंपि हुन नियइ पुरिसं ससुरयंब ॥ ८९॥ पावकहं व निवारइ कहिज
जनजान

Page Navigation
1 ... 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90