________________
xxxii
अदीनो धार्मिकः शूरः कृतझो रूपवान् बुधः । तेजस्वी धैर्यगाम्भीर्यदक्षदौवार्यसंश्रयः। प्राज्ञश्चापि महाभागः नायकः परिकीर्तितः। .
इति साहित्यचिन्तामणिकारः । Ends :
ननु गुणानान्तरङ्गधर्मत्वमेव युक्तम् । न हि बहिरङ्गरसधर्मत्वमन्तरङ्गबहिरङ्गन्यायादिति चेत् शब्दस्यापि रसप्रधानत्वेन रसवतीत्युपयुक्ततया शेषिभूते रसधर्मत्वमेव युक्तम् । ...... न्यायात् । तस्य च अन्तरङ्गबहिरङ्गन्यायबाधकत्वात् । एतेन सङ्घटनाधर्मत्वेन च गुणालंकाराणां व्यक्तमित्यलंकारसर्वस्वकारवचनं निरस्तम् । तस्मात्
निरूपिता गुणाः। Colophon :
इति श्रीचरकूरिकोण्डुभट्टोपाध्यायतनययज्ञेश्वरदीक्षितेन तिरुमलयज्वप्रियसोदरेण पण्डितसार्वभौमेन विरचिते अलङ्कारराघवे गुणप्रकरणं सम्पूर्णम् । Many Manuscripts (Mss) of the work of known. The autbor is the son of Carakuri Kondubhatta and a
nephew of the famous Lakshmidbara. As a commentator .. , of his son's Chitrabandharamayana', composed in ' A.D. 1635, he should have lived in 17th century.
(M. Krishnamachary op.cit p. 640] II Descriptive Catalogue of the Sanskrit Manuscripts in the
Tanjore Maharaja Serfoji's, Saraswati Mabal Library, Tanjore. Vol. IX Kosa, Chandas and Alankara (1930) Page No. 3975-3978 [ORI No. XVII-170]
अलङ्कारराघवम् 1) 5132 Alankara Raghavam Burnell's Catalogue No. 5330. page 54. left column.
-