________________
xxxi
अलङ्कारराघवस्य संशोधनकाले संचोधनाथ स्वीकृताना
हस्तप्रतीनां समग्रं विवरणम् Particulars of various Manuscripts of Alankara Raghavam
utilised for Editing work
I Descriptive Catalogue of Sanskrit Manuscripts in the
Adayar Library Vol. V-Kavya Nataka and Alankara (1951). Page: 516-517 No. 1619XXXIX-1-14 Alankara Raghava of Yajneswara Diksta 'अलङ्कारराघवः'-यज्ञेश्वर दीक्षितकृतः Modern paper Transcript pages 379. in good condition good medium, Grantha writing, lines 14 in a page. Bound in Buckram. complete
Another minor treatise on poetics in general Beginning :
सञ्जातं स्फुटमञ्जनापरिणमद्गर्भान्तरालानव
किश्चिद्वस्तु वरेण्यमस्तु सततं वः श्रेयसे भूयसे । माताण्डग्रसने प्लुतिं कृतवतो यस्य प्रचण्डात्मनः
तेजोवैभवसम्भवेन भुवने सर्व विधूतं तमः ॥ रामाज्ञया स्वमनिरूढया मे विनिर्मितेऽलकृतिराघवेऽस्मिन् । ।
न युक्तिदोबल्यमुदाहृतीनां न मान्यमित्यादरयन्तु सन्तः ॥ Colophon: .
इति श्रीचरकूरिकोण्डुमट्टोपाध्यायतनययज्ञेश्वरदीक्षितेन तिरुमलयज्वप्रियसोदरेण विरचिते अलङ्कारराघवे उपोद्धातप्रकरणं सम्पूर्णम् । अथ सर्वप्रबन्धप्रतिष्ठाजीवभूततया नायको निरूप्यते । ननु नायको गुणवान् पुमानिति शब्दार्णवसुधाकरकारः ।