Book Title: Agam 39 Mahanisiham Chattham Cheyasuttam Mulam PDF File
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 4
________________ अज्झयणं-१, उद्देसो [११] जे यावाय-हियं कुज्जा कत्थई पारलोइयं । मायाडंभेण तस्सावी सयमवी तं न भावए ।। [१२] आया सयमेव अत्ताणं निउणं जाणे जहट्ठियं । आया चेव दुपत्तिज्जे धम्ममवि य अत्त-सक्खियं ।। जं जस्सानुमयं हियए सो तं ठावेइ सुंदर-पएसु । सद्दूली निय-तणए तारिसकूरे वि मन्नइ विसिढे ।। [१४] अत्तत्तीया समेच्चा सयल कप्पयंतऽप्पणप्पं पाणिणो | दुटुं वइ-काय-चेलु मणसिय-कलुसं जुजयंते चरंते ।। निघोसं तं च सिढे ववगय-कलुसे पक्खवायं विमुच्चा । विक्खंतऽच्चंतपावे कलुसिय-हिययं दोस-जालेहिं नद्धं ।। [१५] परमत्थ तत्त सिहं सब्भूयत्थ पसाहगं । तब्भणियानुट्ठाणेणं जे आया रंजए सकं || [१६] तेसुत्तमं भवे धम्म उत्तमा तय-संपया | उत्तमं सील-चारित्तं उत्तमा य गती भवे ।। [१७] अत्थेगे गोयमा ! पाणी जे एरिसमवि कोडिं गते । ससल्ले चरती धम्म आयहियं नावबुज्झइ ।। ससल्लो जइ वि कदुग्गं घोर-वीर-तवं चरे । दिव्वं वाससहस्सं पि ततो वी तं तस्स निप्फलं ।। सल्लं पि भन्नई पावं जं नालोइय-निंदियं । न गरहियं न पच्छित्तं कयं जं जह य भाणियं ।। [२०] माया-डंभमकत्तव्वं महापच्छन्न-पावया । अयज्ज-मनायारं च सल्लं कम्मट्ठ-संगहो || [२१] असंजम-अहम्मं च निस्सील-व्वतता वि य । सकुलसत्तमसुद्धी य स्कयनासो तहेव य ।। [२२] दुग्गइ-गमन-मनुत्तारं दुक्खे सारीर-मानसे | अव्वोच्छिन्ने य संसारे विग्गोवणया महंतिया ।। [२३] केसं विरूव-रूवत्तं दारिदं-दोहग्गया । हा हा भूयसवेयणा परिभूयं च जीवियं ।। [२४] निग्घिण-नित्तिंस-कूरत्तं निद्दय-निक्किवयावि य । निल्लज्ज-गूढहियत्तं वंक-विवरीय-चित्तया ।। [२५] रागो दोसो य मोहो य मिच्छत्तं घन-चिक्कणं । सम्मग्गनासो तह य एगे जस्सित्तमेव य ।। [२६] आणा-भंगमबोही य ससल्लत्ता य भवे भवे । एमादी पाव-सल्लस्स नामे एगट्ठिए बह ।। दीपरत्नसागर संशोधितः] [3] [३९-महानिसीह

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 ... 153