Book Title: Agam 13 Raipaseniyam Beiam Uvvangsuttam Mulam PDF File Author(s): Dipratnasagar, Deepratnasagar Publisher: Deepratnasagar View full book textPage 6
________________ सूत्तं-१० विउव्वंति विउव्वित्ता खिप्पामेव पतणुतणायंति पतणतणाइत्ता खिप्पामेव जाव जोयणपरिमंडलं जल-यथलय-भासुरप्पभूयस्स वेंटट्ठाइस्स दसद्धवण्णकुसुमस्स जाण्णुस्सेहपमाणमेत्तिं ओहिं वासं वासंति वा-सित्ता कालागरु पवर-कुंदुरुक्क-तुरुक्क-धूव-मघमघेत-गंधुद्धयाभिरामं सुगधवरगंध-गंधियं गंधवट्टिभूतं दिव्वं सुरवराभिगमणजोग्गं करेंति य कारवेंति य करेत्ता य कारवेत्ता य खिप्पामेव उवसामंति उवासामित्ता | जेणेव समणे भगवं महावीरे तेणेव उवागच्छति उवागच्छित्ता समणं भगवं महावीरं तिक्खुत्तो जाव वंदित्ता नमंसित्ता समणस्स भगवओ महावीरस्स अंतियाओ अंबसाल-वणाओ चेइयाओ पडिनिक्खमंति पडिनिक्खमित्ता ताए उक्किट्ठाए जाव वीइवयमाणा-वीईवयमाणा जेणेव सोहम्मे कप्पे जेणेव सूरियाभे विमाणे जेणेव सभा सुहम्मा जेणेव सूरियाभे देवे तेणेव उवागच्छंति उवागच्छित्ता सूरियाभं देवं करयलपरिग्गहियं दसनहं सिरसावत्तं मत्थए अंजलिं कहूं जएणं विजएणं वद्धावेंति वद्धावेत्ता तमाणत्तियं पच्चप्पिणंति । [११] तए णं से सूरियाभे देवे तेसिं आभिओगियाणं देवाणं अंतिए एयमढे सोच्चा निसम्म हद्वतुट्ठ-जाव हियए पायत्ताणियाहिवइं देवं सद्दावेति सद्दावेत्ता एवं वयासी-खिप्पामेव भो देवाणुप्पिया! सूरियाभे विमाणे सभाए सुहम्माए मेघोघरमसिय गंभीर महर सदं जोयण परिमंडल सूसरं घंटं तिक्खुत्तो उल्लालेमाणे-उल्लालेमाणे महया-महया सद्देणं उग्घोसेमाणे-उग्घोसेमाणे एवं वयाहि-आणवेइ णं भो सूरियाभे देवे गच्छति णं भो सूरियाभे देवे जंबुद्दीवे दीवे भारहे वासे आमलकप्पाए नयरीए अंबसावलवणे चेइए समणं भगवं महावीरं अभिवंदए, तुब्भेवि णं भो देवाणुप्पिया! सव्विड्ढीए जाव नाइयरवेणं नियगपरिवाल सद्धिं संपरिवुडा साइं-साइं जाणविमाणाइं दुरूढा समाणा अकालपरिहीणं चेव सूरियाभस्स देवस्स अंतियं पाउब्भवह | [१२] तए णं से पायत्ताणियाहिवती देवे सूरियाभेणं देवेणं एवं वुत्ते समाणे हद्वतुट्ठ जाव हियए करयलपरिग्गहियं जाव अंजलिं कट्ट एवं देवो तहत्ति आणाए विणएणं वयणं पडिसुणेतिं पडिसुणेत्ता जेणेव सूरियाभे विमाणे जेणेव सभा सुहम्मा जेणेव मेघोघरमसिय-गंभीरमहरसद्दा जोयणपरिमंडला सुस्सरा घंटा तेणेव उवागच्छंति उवागच्छित्ता तं मेघोघरसियगंभीरमहरसदं जोयणपरिमंडला सूसरं घंटं तिक्खुत्तो उल्लालेति । तए णं तीसे मेघोघरसियगंभीरमहरसदाए जोयण-परिमंडलाए सुसराए घंटाए तिक्खुत्तो उल्लालियाए समाणीए से सूरियाभे विमाणे पासायविमाण-निक्खुडावडिय-सद्दघंटापडिसुया-सयसहस्ससंकुले जाए यावि होत्था । तए णं तेसिं सूरियाभविमाणवासिणं बहूणं वेमाणियाणं देवाणं य देवीण य एगंतरइपसत्तनिच्चप्पमत्त-विसय-सुहुमुच्छियाणं सूसरघंटारव-विउलबोल-तुरिय-चवल पडिबोहणे कए समाणे घोसणकोऊहलदिण्णकण्ण-एगग्गचित्त-उवउत्त-माणसाणं से पायत्ताणीयाहिवई देवे तंसि घंटारवंसि निसंतपसंतंसि महया-महया सद्देणं उग्घोसेमाणे उग्घोसेमाणे एवं वयासी- हंत सुणंतु भवंतो सूरियाभविमाणवासिणो बहवे वेमाणिया देवा य देवीओ य सूरियाभ-विमाणपइणो वयणं हियसुहत्थं आणवेइ णं भो! सूरियाभे देवे गच्छड़ णं भो सूरियाभे देवे जंबुद्दीवं दीवं भारहं वास आमलकप्पं नयरी अंबसालवणं चेइयं समणं भगवं महावीरं अभिवंदए, तं तुब्भेऽवि णं देवाणुप्पिया! सव्विड्ढीए अकालपरिहीणं चेव सूरियाभस्स देवस्स अंतियं पाउब्भवह । दीपरत्नसागर संशोधितः] [5] [१३-रायपसेणियPage Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62