Book Title: Agam 13 Raipaseniyam Beiam Uvvangsuttam Mulam PDF File
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 28
________________ नासिगाओ अंतोलोहियक्खपडिसेगाओ अंकामयाणि अच्छीणि अंतोलोहियक्खपडिसेगाणि रिट्ठामईओ ताराओ रिट्ठामयाणि अच्छिपत्ताणि रिट्ठामईओ भमुहाओ कणगामया कवोला कणगामया सवणा कणगाईओ निडालपट्टियाओ वइरामईओ सीसघडीओ तवणिज्जमईओ केसंतकेसभूमीओ रिट्ठामया उवरि मुद्धया । तासि णं जिणपडिमाणं पिट्ठतो पत्तेयं-पत्तेयं छत्तधारगपडिमाओ पन्नत्ताओ ताओ णं छत्तधारगपडिमाओ हिमरययकुंदेंदुप्पगासाइं सकोरेंटमल्लदामाइं-धवलाइं आयवत्ताइं सलीलं धारेमाणीओधारेमाणीओ चिट्ठति | तासि णं जिणपडिमाणं उभओ पासे पत्तेयं पत्तेयं दो दो चामरधारपडिमाओ पन्नत्ताओ, ताओ णं चामरधारपडिमाओ नानामणिकनगरयणविमलमहरिह जाव सलीलं धारेमाणीओ धारेमाणीओ चिटुंता । तासि णं जिण-पडिमाणं पुरतो दो दो नागपडिमाओ जक्खपडिमाओ भूयपडिमाओ कुंडधारपडिमाओ संनिखित्ताओ चिटुंति-सव्वरयणामईओ अच्छाओ जाव पडिरूवाओ, तत्थ देवच्छंदए जिणपडिमाणं पुरतो अट्ठसयं घंटाणं अट्ठसयं चंदणकलसाणं अट्ठसयं भिंगाराणं एवं-आयंसाणं थालाणं पाईणं सुपइट्ठाणं मणोगुलियाणं वायकरगाणं चित्ताणं रयणकरंडगाणं हयकंठाणं जाव उसभकंठाणं पुप्फचंगेरीणं जाव लोमहत्थचंगेरीणं पुप्फपडलगाणं जाव तेल्लसमुग्गाणं जाव अंजणसमुग्गाणं जाव अट्ठसयं धूवकडुच्छुयाणं संनिखित्तं चिट्ठति, तस्स णं सिद्धायतणस्स उवरिं अट्ठट्ठमंगलगा झया छत्तातिच्छत्ता । ___ [४०] तस्स णं सिद्धायतणस्स उत्तरपुरत्थिमेणं एत्थ णं महेगा उववायसभा पन्नत्ता, जहासूत्तं-४० सभाए सुहम्माए तहेव जाव मणिपेढिया पन्नत्ता-अट्ठजोयणाई देवसयणिज्जं तहेव सयणिज्जवण्णओ अट्ठ मंगलगा झया छत्तातिच्छत्ता । तीसे णं उववायसभाए उत्तरपुरत्थिमेणं एत्थ णं महेगे हरए पन्नत्ते-एगं जोयणसयं आयामेणं पन्नासं जोयणाई विक्खंभेणं दस जोयणाई उव्वेहेणं तहेव, से णं हरए एगाए पउमवरवेइयाए एगेणं वणसंडेणं सव्वओ समंता संपरिक्खित्ते पउमवरवेइयाए वणसंडवण्णओ तस्स णं हरयस्स तिदिसं तिसोवाणपडिरूवगा पन्नत्ता । तस्स णं हरयस्स उत्तरपुरत्थिमेणं एत्थ णं महेगा अभिसेगसभा पन्नत्ता, सुहम्मागमएणं जाव गोमाणसियाओ मणिपेढिया सीहासणं सपरिवारं जाव दामा चिटुंति, तत्थ णं सूरियाभस्स देवस्स सुबहु अभिसेयभंडे संनिखित्ते चिट्ठइ, अदृढ मंगलगा तहेव तीसे णं अभिसेगसभाए उत्तरपुरत्थिमेणं एत्थ णं महेगा अलंकारियसभा पन्नत्ता, जहा- सभा सुधम्मा मणिपेढिया अट्ठ जोयाणाइं सीहासणं सपरिवार । तत्थ णं सूरियाभस्स देवस्स सुबहु अलंकारियभंडे संनिखित्ते चिट्ठति, सेसं तहेव, तीसे णं अलंकारियसभाए उत्तरपरच्छिमे णं एत्थ णं महेगा ववसायसभा पन्नत्ता, जहा उववायसभा जाव सीहासणं सपरिवार मणिपेढिया अट्ठट्ठ मंगलगा०, तत्थ णं सूरियाभस्स देवस्स एत्थ णं महेगे पोत्थयरयणे सन्निखित्ते चिट्ठइ, तस्स णं पोत्थयरयणस्स इमेयारूवे वण्णावासे पन्नत्ते तं जहा- रिट्ठामईओ कंबिआओ तवणिज्जमए दोरे नानामणिमए गंठी अंकमयाइं पत्तई वेरुलियमए लिप्पासणे तवणिज्जमई संकला रिट्ठामए छादणे रिट्ठमई मसी वइरामई लेहणी रिट्ठामयाइं अक्खराइं धम्मिए सत्थे, [दीपरत्नसागर संशोधितः] [27] [१३-रायपसेणिय

Loading...

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62