Book Title: Agam 13 Raipaseniyam Beiam Uvvangsuttam Mulam PDF File
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text ________________
Tण कलव
निच्छिड्डाई दुवार-वयणाई पिहेति पिहेत्ता तीसे कूडागारसालाए बहुमज्झदेसभाए तं पईवं पलीवेज्जा, तए णं से पईवे तं कूडागारसालं अंतो-अंतो ओभासेइ उज्जोवेइ तावेति पभासेइ, नो चेव णं बाहिं, अह णं से पुरिसे तं पईवं इड्डरएणं पिहेज्जा, तए णं से पईवे तं इड्डरयं अंतो-अंतो ओभासेइ उज्जोवेइ तावेति पभासेइ नो चेव णं इड्डरगस्स बाहिं नो चेव णं कूडागारसालं नो चेव णं कूडागारसालाए बाहिं एवंगोकिलिंजेणं पच्छियापिडएणं गंडमाणियाए आढएणं अद्धाढएणं पत्थएणं अद्धपत्थए
अद्धकलवेणं चाउब्भाइयाए अट्ठभाइयाए सोलसियाए बत्तीसियाए चउसट्ठियाए अहं णं से परिसे तं पईवं दीवचंपएणं पिहेज्जा ।
तए णं से पदीवे दीवचंपगस्स अंतो-अंतो ओभासेति उज्जोवेड तावेति पभासेड़, नो चेव णं दीवचंपगस्स बाहिं, नो चेल णं चउसट्ठिया बाहिं, नो चेव णं कूडागारसालं नो चेव णं कूडागारसालाए बाहिं, एवामेव पएसी! जीवे वि जं जारिसयं पव्वकम्मनिबद्धं बोदिं निव्वत्तेइ तं असं-खेज्जेहिं जीवपदेसेहिं सचित्तीकरेइ-खुडियं वा महालियं वा तं सद्दहाहि णं तुम पएसी जहा- अन्नो जीवो अन्नं सरीरं नो तज्जीवो तं सरीरं ।
[७५] तए णं पएसी राया केसि कुमार-समणं एवं वयासी-एवं खल भंते! मम अज्जगस्स एस सण्णा जाव समोसरणे जहा- तज्जीवो तं सरीरं नो अन्नो जीवो अन्नं सरीरं, तयाणंतरं च णं ममं पिउणो वि एसा सण्णा, तयाणंतरं मम वि एसा सण्णा जाव समोसरणं, तं नो खलु अहं बहुपुरिसपरंपरागयं कुलणिस्सियं दिहिँ छंड्डेस्सामि,
तए णं केसी कुमार-समणे परसिरायं एवं वयासी-मा णं तुमं पएसी पच्छाणुताविए भवेज्जासि जहा- व से पुरिसे अयहारए |
___ के णं भंते! से अयहारए? पएसी! से जहानामए-केइ पुरिसा अत्थत्थी अत्थगवेसी अत्थलुद्धगा अत्थकंखिया अत्थपिवासिया अत्थगवेसणायए विउलं पणियभंडमायाए सुबई भत्तपाणं-पत्थयणं गहाय एगं महं अगामियं छिण्णावायं दीहमद्धं उडविं अनुपविट्ठा ।
तए णं ते पुरिसा तीसे अगामियाए अडवीए कंचि देसं अनुप्पत्ता समाणा एगमहं अयागरं पासंति, अएणं सव्वतो समंता आइण्णं विच्छिण्णं सच्छड उवच्छडं फुडं अवगाढं गाढं पासंति पासित्ता हद्वतुट्ठ जाव-हियया अण्णमण्णं सद्दावेंति सद्दावेत्ता एवं वयासी- एसं णं देवाणुप्पिया! अयभंडे इढे कंते जाव मणामे, तं सेयं खलु देवाणुप्पिया! अम्हं अयभारयं बंधित्तए त्ति कट्ट अन्नमन्नस्स अंतिए एयमटुं पडिसुणेति अयभारं बंधति बंधित्ता अहाणुपुव्विए संपत्थिया ।
तए णं ते पुरिसा तीसे अगामियाए जाव छिण्णावायाए दीहमद्धाए अडवीए कंचि देसं अनुप्पत्ता समाणा एगं महं तउआगरं पासंति, तउएणं आइण्णं तं चेव जाव सद्दावेत्ता एवं वयासी-एस णं देवाणुप्पिया! तउयभंडे जाव मणामे, अप्पेणं चेव तउएणं सुबहं अए लब्भति, तं सेयं खलु देवाणुप्पिया! अयभारयंछड्डेत्ता तउयभारयं बंधित्तए त्ति कट्ट अन्नमन्नस्स अंतिए एयमढें पडिस्णेति अयभारं छड्डेंति तउयभारं बंधंति, तत्थ णं एगे पुरिसे नो संचाएइ अयभारं छड्डेत्तए तउयभारं बंधित्तए |
तए णं ते पुरिसा तं पुरिसं एवं वयासी-एस णं देवाणुप्पिया! तउयभंडे जाव सुबहुं अए लब्भति, तं छड्डेहि णं देवाणुप्पिया! अयभारगं, तउयभारगं बंधाहि, तए णं से पुरिसे एवं वयासी-दूराहडे मे देवाणुप्पिया! अए चिराहडे मे देवाणुप्पिया! अए अइगाढबंधणबद्धे मे देवाणुप्पिया! अए असिलिट्ठसूत्तं-७५
[दीपरत्नसागर संशोधितः]
[55]
[१३-रायपसेणिय
Loading... Page Navigation 1 ... 54 55 56 57 58 59 60 61 62