Book Title: Agam 13 Raipaseniyam Beiam Uvvangsuttam Mulam PDF File
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text ________________
माणे उवणचिज्जमामे-उवणचिज्जमाणे अंकाओ अंक परिभुज्जमाणे- परिभुज्जमाणे उवगाइज्जमाणेउवगाइज्जमाणे उवलालिज्जमाणे-उवलालिज्जमाणे उवगूहिज्जमाणे-उवगूहिज्जमाणे अवतासिज्जमाणेअवतासिज्जमाणे परिवंदिज्जमाणे परिवंदिज्जमाणे परिचुंबिज्जमाणे- परिचुंविज्जमाणे रम्मेसु मणिकोट्टिमतलेसु परंगमाणे परंगमाणे गिरिकंदरमल्लीणे विव चंपगरवरपायवे निव्वाघायंसि सुहंसुहेणं परिवड्ढिस्सइ । तए णं तं दढपइण्णं दारगं अम्मापियरो सातिरेग अट्ठवासजायगं जाणित्ता सोभणंसि तिहिकरण-नक्खत्त-मुहुत्तंसि ण्हायं कयबलिकम्मं कयकोउयमंगल-पायच्छित्तं सव्वालंकारविभूसियं करेत्ता महया इड्ढीसक्कारसमुदएणं कलायरियस्स उवणेहिंतिं ।
तए णं से कलायरिए तं दढपइण्णं दारगं लेहाइयाओ गणियप्पाहाणो सउणरुयपज्जवसाणाओ बावत्तरिं कलाओ सुत्तओ अत्थओ य गंथओ य करणओ य सिक्खावेहिइ सेहावेहिइ तं जहालेहं गणियं रूवं नट्ट गीयं वाइयं सरगयं पुक्खरगयं समतालं जूयं जणवायं पासगं अट्ठावयं पोरेकव्वं दगमट्टियं अन्नविहिं पाणविहिं वत्थविहिं विलेवणविहिं सयणविहिं अज्जं पहेलियं मागहियं गाहं गीइयं सिलोगं हिरण्णजुत्तिं सुवण्णजुत्तिं आभरणविहिं तरुणीपडिकम्मं इत्थिलक्खणं पुरिसलक्खणं हयलक्खणं गयलक्खणं गोणलक्खणं कुक्कुडलक्खणं छत्तलक्खणं चक्कलक्ख-णं दंडलक्खणं असिलक्खणं मणिलक्खणं कागणिलक्खणं वत्थुविज्जं नगरमाणं खंधावारमाणं चारं पडिचारं वूहं पडिवूहं चक्कवूहं गरुलवूहं सगडवूहं जुद्धं निजुद्धं जुद्धजुद्धं अट्ठिजुद्धं मुट्ठिजुद्धं वाहुजुद्धं लयाजुद्धं ईसत्थं छरुप्पवायं धणुवेयं हिरण्णपागं सुवण्णपागं सुत्तखेड्डं वट्टखेड्डं नालियाखेड्ड पत्तच्छेज्जं कडगच्छेज्जं सज्जीवं निज्जीवं सउणरुयं इति तए णं से कलायरिए तं दढपइण्णं दारगं लेहाइयाओ गणियप्पहाणाओ सउणरुयपज्जवासाणाओ बावत्तरि कलाओ सुत्तओ य अत्थओ य गंथओ य करणओ य सिक्खावेत्ता हवेत्ता अम्मापिऊणं उवणेहिइ ।
तए णं तस्स दढपइण्णस्स दारगस्स अम्मापियरो तं कलयरियं विउलेणं असण-पाणखाइम-साइमेणं वत्थ-गंध-मल्लालंकारेणं सक्कारिस्संति सम्माणिस्संति विउलं जीवियारिहं पीइदाणं दलइस्संति दलइत्ता पडिविसज्जेहिंति ।
[८४] तए णं से ढपणे दारए उम्मुक्कबालभावे विण्णयपरिणयमित्ते जोवण्णगमणुपत्ते बावत्तरिकलापंडिए नवंगसुत्तपडिबोहिए अट्ठारसविहदेसिप्पगारभासाविसारए गीयरई गंधव्वणकु सिंगारागारचारूरूवे संगय-गय-हसिय-भणिय-चिट्ठिय-विलास-निउण-जुत्तोवयारकुसले हयजोही गयजोही रहजोही बाहुजोही बाहुप्पमद्दी अलं भोगसमत्थे साहसिए वियालचारी यावि भविससइ । तए णं तं दढपइण्णं दारगं अम्मापियरो उम्मुक्कबालभाव जाव वियालचारिं च वियाणित्ता विलेहिं अन्नभोगेहिं य पाणभो-गेहिं य लेणभोगेहिं य वत्थभोगेहिं य सयणभोगेहिं य उवनिमंतेहिंति । तए णं दढपइणणे दारए तेहिं विउलेहिं अण्णभोगेहिं जाव सयणभोगेहिं नो सज्जिहिति नो गिज्झिहिति नोमुच्छिहिति नो अज्झोववज्जिहिति से जहानामए पउमुप्पलेइ वा पउमेइ वा जाव सहस्सपत्तेइ वा पंके जाते जले संवुड्ढे नोवलिप्पड़ पंकरएणं नोवलिप्पड़ जलरएणं एवामेव दढपणे वि दारए कामेहिं जाए भोगेहिं-संवड्ढिए नोवलिप्पिहिति० मित्त-नाइ - नियग-सयण-संबंधि-परिजणेणं, से णं तहा-रूवाणं थेराइणं अंतिए केवलं बोहिं बुज्झिहिति मुंडे भवित्ता अगाराओ अणगारियं पव्वइस्सति । से णं अणगारे भविस्सइ-इरियासमिए जाव सुहुयहुयासणे इव तेयसा जलंते ।
सूत्तं-८४
[दीपरत्नसागर संशोधितः ]
[60]
[१३-रायपसेणियं]
Loading... Page Navigation 1 ... 59 60 61 62